| Singular | Dual | Plural |
| Nominativo |
प्रतीर्णम्
pratīrṇam
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णानि
pratīrṇāni
|
| Vocativo |
प्रतीर्ण
pratīrṇa
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णानि
pratīrṇāni
|
| Acusativo |
प्रतीर्णम्
pratīrṇam
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णानि
pratīrṇāni
|
| Instrumental |
प्रतीर्णेन
pratīrṇena
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णैः
pratīrṇaiḥ
|
| Dativo |
प्रतीर्णाय
pratīrṇāya
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णेभ्यः
pratīrṇebhyaḥ
|
| Ablativo |
प्रतीर्णात्
pratīrṇāt
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णेभ्यः
pratīrṇebhyaḥ
|
| Genitivo |
प्रतीर्णस्य
pratīrṇasya
|
प्रतीर्णयोः
pratīrṇayoḥ
|
प्रतीर्णानाम्
pratīrṇānām
|
| Locativo |
प्रतीर्णे
pratīrṇe
|
प्रतीर्णयोः
pratīrṇayoḥ
|
प्रतीर्णेषु
pratīrṇeṣu
|