Singular | Dual | Plural | |
Nominative |
प्रतोली
pratolī |
प्रतोल्यौ
pratolyau |
प्रतोल्यः
pratolyaḥ |
Vocative |
प्रतोलि
pratoli |
प्रतोल्यौ
pratolyau |
प्रतोल्यः
pratolyaḥ |
Accusative |
प्रतोलीम्
pratolīm |
प्रतोल्यौ
pratolyau |
प्रतोलीः
pratolīḥ |
Instrumental |
प्रतोल्या
pratolyā |
प्रतोलीभ्याम्
pratolībhyām |
प्रतोलीभिः
pratolībhiḥ |
Dative |
प्रतोल्यै
pratolyai |
प्रतोलीभ्याम्
pratolībhyām |
प्रतोलीभ्यः
pratolībhyaḥ |
Ablative |
प्रतोल्याः
pratolyāḥ |
प्रतोलीभ्याम्
pratolībhyām |
प्रतोलीभ्यः
pratolībhyaḥ |
Genitive |
प्रतोल्याः
pratolyāḥ |
प्रतोल्योः
pratolyoḥ |
प्रतोलीनाम्
pratolīnām |
Locative |
प्रतोल्याम्
pratolyām |
प्रतोल्योः
pratolyoḥ |
प्रतोलीषु
pratolīṣu |