Sanskrit tools

Sanskrit declension


Declension of प्रत्न pratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्नम् pratnam
प्रत्ने pratne
प्रत्नानि pratnāni
Vocative प्रत्न pratna
प्रत्ने pratne
प्रत्नानि pratnāni
Accusative प्रत्नम् pratnam
प्रत्ने pratne
प्रत्नानि pratnāni
Instrumental प्रत्नेन pratnena
प्रत्नाभ्याम् pratnābhyām
प्रत्नैः pratnaiḥ
Dative प्रत्नाय pratnāya
प्रत्नाभ्याम् pratnābhyām
प्रत्नेभ्यः pratnebhyaḥ
Ablative प्रत्नात् pratnāt
प्रत्नाभ्याम् pratnābhyām
प्रत्नेभ्यः pratnebhyaḥ
Genitive प्रत्नस्य pratnasya
प्रत्नयोः pratnayoḥ
प्रत्नानाम् pratnānām
Locative प्रत्ने pratne
प्रत्नयोः pratnayoḥ
प्रत्नेषु pratneṣu