Singular | Dual | Plural | |
Nominativo |
प्रत्नम्
pratnam |
प्रत्ने
pratne |
प्रत्नानि
pratnāni |
Vocativo |
प्रत्न
pratna |
प्रत्ने
pratne |
प्रत्नानि
pratnāni |
Acusativo |
प्रत्नम्
pratnam |
प्रत्ने
pratne |
प्रत्नानि
pratnāni |
Instrumental |
प्रत्नेन
pratnena |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नैः
pratnaiḥ |
Dativo |
प्रत्नाय
pratnāya |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नेभ्यः
pratnebhyaḥ |
Ablativo |
प्रत्नात्
pratnāt |
प्रत्नाभ्याम्
pratnābhyām |
प्रत्नेभ्यः
pratnebhyaḥ |
Genitivo |
प्रत्नस्य
pratnasya |
प्रत्नयोः
pratnayoḥ |
प्रत्नानाम्
pratnānām |
Locativo |
प्रत्ने
pratne |
प्रत्नयोः
pratnayoḥ |
प्रत्नेषु
pratneṣu |