| Singular | Dual | Plural |
Nominative |
प्रत्नवान्
pratnavān
|
प्रत्नवन्तौ
pratnavantau
|
प्रत्नवन्तः
pratnavantaḥ
|
Vocative |
प्रत्नवन्
pratnavan
|
प्रत्नवन्तौ
pratnavantau
|
प्रत्नवन्तः
pratnavantaḥ
|
Accusative |
प्रत्नवन्तम्
pratnavantam
|
प्रत्नवन्तौ
pratnavantau
|
प्रत्नवतः
pratnavataḥ
|
Instrumental |
प्रत्नवता
pratnavatā
|
प्रत्नवद्भ्याम्
pratnavadbhyām
|
प्रत्नवद्भिः
pratnavadbhiḥ
|
Dative |
प्रत्नवते
pratnavate
|
प्रत्नवद्भ्याम्
pratnavadbhyām
|
प्रत्नवद्भ्यः
pratnavadbhyaḥ
|
Ablative |
प्रत्नवतः
pratnavataḥ
|
प्रत्नवद्भ्याम्
pratnavadbhyām
|
प्रत्नवद्भ्यः
pratnavadbhyaḥ
|
Genitive |
प्रत्नवतः
pratnavataḥ
|
प्रत्नवतोः
pratnavatoḥ
|
प्रत्नवताम्
pratnavatām
|
Locative |
प्रत्नवति
pratnavati
|
प्रत्नवतोः
pratnavatoḥ
|
प्रत्नवत्सु
pratnavatsu
|