Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्नवत् pratnavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo प्रत्नवान् pratnavān
प्रत्नवन्तौ pratnavantau
प्रत्नवन्तः pratnavantaḥ
Vocativo प्रत्नवन् pratnavan
प्रत्नवन्तौ pratnavantau
प्रत्नवन्तः pratnavantaḥ
Acusativo प्रत्नवन्तम् pratnavantam
प्रत्नवन्तौ pratnavantau
प्रत्नवतः pratnavataḥ
Instrumental प्रत्नवता pratnavatā
प्रत्नवद्भ्याम् pratnavadbhyām
प्रत्नवद्भिः pratnavadbhiḥ
Dativo प्रत्नवते pratnavate
प्रत्नवद्भ्याम् pratnavadbhyām
प्रत्नवद्भ्यः pratnavadbhyaḥ
Ablativo प्रत्नवतः pratnavataḥ
प्रत्नवद्भ्याम् pratnavadbhyām
प्रत्नवद्भ्यः pratnavadbhyaḥ
Genitivo प्रत्नवतः pratnavataḥ
प्रत्नवतोः pratnavatoḥ
प्रत्नवताम् pratnavatām
Locativo प्रत्नवति pratnavati
प्रत्नवतोः pratnavatoḥ
प्रत्नवत्सु pratnavatsu