Sanskrit tools

Sanskrit declension


Declension of प्रत्नवती pratnavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रत्नवती pratnavatī
प्रत्नवत्यौ pratnavatyau
प्रत्नवत्यः pratnavatyaḥ
Vocative प्रत्नवति pratnavati
प्रत्नवत्यौ pratnavatyau
प्रत्नवत्यः pratnavatyaḥ
Accusative प्रत्नवतीम् pratnavatīm
प्रत्नवत्यौ pratnavatyau
प्रत्नवतीः pratnavatīḥ
Instrumental प्रत्नवत्या pratnavatyā
प्रत्नवतीभ्याम् pratnavatībhyām
प्रत्नवतीभिः pratnavatībhiḥ
Dative प्रत्नवत्यै pratnavatyai
प्रत्नवतीभ्याम् pratnavatībhyām
प्रत्नवतीभ्यः pratnavatībhyaḥ
Ablative प्रत्नवत्याः pratnavatyāḥ
प्रत्नवतीभ्याम् pratnavatībhyām
प्रत्नवतीभ्यः pratnavatībhyaḥ
Genitive प्रत्नवत्याः pratnavatyāḥ
प्रत्नवत्योः pratnavatyoḥ
प्रत्नवतीनाम् pratnavatīnām
Locative प्रत्नवत्याम् pratnavatyām
प्रत्नवत्योः pratnavatyoḥ
प्रत्नवतीषु pratnavatīṣu