| Singular | Dual | Plural |
Nominative |
प्रत्नवती
pratnavatī
|
प्रत्नवत्यौ
pratnavatyau
|
प्रत्नवत्यः
pratnavatyaḥ
|
Vocative |
प्रत्नवति
pratnavati
|
प्रत्नवत्यौ
pratnavatyau
|
प्रत्नवत्यः
pratnavatyaḥ
|
Accusative |
प्रत्नवतीम्
pratnavatīm
|
प्रत्नवत्यौ
pratnavatyau
|
प्रत्नवतीः
pratnavatīḥ
|
Instrumental |
प्रत्नवत्या
pratnavatyā
|
प्रत्नवतीभ्याम्
pratnavatībhyām
|
प्रत्नवतीभिः
pratnavatībhiḥ
|
Dative |
प्रत्नवत्यै
pratnavatyai
|
प्रत्नवतीभ्याम्
pratnavatībhyām
|
प्रत्नवतीभ्यः
pratnavatībhyaḥ
|
Ablative |
प्रत्नवत्याः
pratnavatyāḥ
|
प्रत्नवतीभ्याम्
pratnavatībhyām
|
प्रत्नवतीभ्यः
pratnavatībhyaḥ
|
Genitive |
प्रत्नवत्याः
pratnavatyāḥ
|
प्रत्नवत्योः
pratnavatyoḥ
|
प्रत्नवतीनाम्
pratnavatīnām
|
Locative |
प्रत्नवत्याम्
pratnavatyām
|
प्रत्नवत्योः
pratnavatyoḥ
|
प्रत्नवतीषु
pratnavatīṣu
|