Sanskrit tools

Sanskrit declension


Declension of प्रत्नवत् pratnavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रत्नवत् pratnavat
प्रत्नवती pratnavatī
प्रत्नवन्ति pratnavanti
Vocative प्रत्नवत् pratnavat
प्रत्नवती pratnavatī
प्रत्नवन्ति pratnavanti
Accusative प्रत्नवत् pratnavat
प्रत्नवती pratnavatī
प्रत्नवन्ति pratnavanti
Instrumental प्रत्नवता pratnavatā
प्रत्नवद्भ्याम् pratnavadbhyām
प्रत्नवद्भिः pratnavadbhiḥ
Dative प्रत्नवते pratnavate
प्रत्नवद्भ्याम् pratnavadbhyām
प्रत्नवद्भ्यः pratnavadbhyaḥ
Ablative प्रत्नवतः pratnavataḥ
प्रत्नवद्भ्याम् pratnavadbhyām
प्रत्नवद्भ्यः pratnavadbhyaḥ
Genitive प्रत्नवतः pratnavataḥ
प्रत्नवतोः pratnavatoḥ
प्रत्नवताम् pratnavatām
Locative प्रत्नवति pratnavati
प्रत्नवतोः pratnavatoḥ
प्रत्नवत्सु pratnavatsu