| Singular | Dual | Plural |
Nominativo |
प्रत्नवत्
pratnavat
|
प्रत्नवती
pratnavatī
|
प्रत्नवन्ति
pratnavanti
|
Vocativo |
प्रत्नवत्
pratnavat
|
प्रत्नवती
pratnavatī
|
प्रत्नवन्ति
pratnavanti
|
Acusativo |
प्रत्नवत्
pratnavat
|
प्रत्नवती
pratnavatī
|
प्रत्नवन्ति
pratnavanti
|
Instrumental |
प्रत्नवता
pratnavatā
|
प्रत्नवद्भ्याम्
pratnavadbhyām
|
प्रत्नवद्भिः
pratnavadbhiḥ
|
Dativo |
प्रत्नवते
pratnavate
|
प्रत्नवद्भ्याम्
pratnavadbhyām
|
प्रत्नवद्भ्यः
pratnavadbhyaḥ
|
Ablativo |
प्रत्नवतः
pratnavataḥ
|
प्रत्नवद्भ्याम्
pratnavadbhyām
|
प्रत्नवद्भ्यः
pratnavadbhyaḥ
|
Genitivo |
प्रत्नवतः
pratnavataḥ
|
प्रत्नवतोः
pratnavatoḥ
|
प्रत्नवताम्
pratnavatām
|
Locativo |
प्रत्नवति
pratnavati
|
प्रत्नवतोः
pratnavatoḥ
|
प्रत्नवत्सु
pratnavatsu
|