| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षा
pratyakṣā
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाः
pratyakṣāḥ
|
| Vocative |
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाः
pratyakṣāḥ
|
| Accusative |
प्रत्यक्षाम्
pratyakṣām
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाः
pratyakṣāḥ
|
| Instrumental |
प्रत्यक्षया
pratyakṣayā
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षाभिः
pratyakṣābhiḥ
|
| Dative |
प्रत्यक्षायै
pratyakṣāyai
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षाभ्यः
pratyakṣābhyaḥ
|
| Ablative |
प्रत्यक्षायाः
pratyakṣāyāḥ
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षाभ्यः
pratyakṣābhyaḥ
|
| Genitive |
प्रत्यक्षायाः
pratyakṣāyāḥ
|
प्रत्यक्षयोः
pratyakṣayoḥ
|
प्रत्यक्षाणाम्
pratyakṣāṇām
|
| Locative |
प्रत्यक्षायाम्
pratyakṣāyām
|
प्रत्यक्षयोः
pratyakṣayoḥ
|
प्रत्यक्षासु
pratyakṣāsu
|