| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षा
pratyakṣā
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाः
pratyakṣāḥ
|
Vocativo |
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाः
pratyakṣāḥ
|
Acusativo |
प्रत्यक्षाम्
pratyakṣām
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाः
pratyakṣāḥ
|
Instrumental |
प्रत्यक्षया
pratyakṣayā
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षाभिः
pratyakṣābhiḥ
|
Dativo |
प्रत्यक्षायै
pratyakṣāyai
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षाभ्यः
pratyakṣābhyaḥ
|
Ablativo |
प्रत्यक्षायाः
pratyakṣāyāḥ
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षाभ्यः
pratyakṣābhyaḥ
|
Genitivo |
प्रत्यक्षायाः
pratyakṣāyāḥ
|
प्रत्यक्षयोः
pratyakṣayoḥ
|
प्रत्यक्षाणाम्
pratyakṣāṇām
|
Locativo |
प्रत्यक्षायाम्
pratyakṣāyām
|
प्रत्यक्षयोः
pratyakṣayoḥ
|
प्रत्यक्षासु
pratyakṣāsu
|