| Singular | Dual | Plural |
Nominative |
प्रत्यक्षम्
pratyakṣam
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाणि
pratyakṣāṇi
|
Vocative |
प्रत्यक्ष
pratyakṣa
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाणि
pratyakṣāṇi
|
Accusative |
प्रत्यक्षम्
pratyakṣam
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाणि
pratyakṣāṇi
|
Instrumental |
प्रत्यक्षेण
pratyakṣeṇa
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षैः
pratyakṣaiḥ
|
Dative |
प्रत्यक्षाय
pratyakṣāya
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
|
Ablative |
प्रत्यक्षात्
pratyakṣāt
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
|
Genitive |
प्रत्यक्षस्य
pratyakṣasya
|
प्रत्यक्षयोः
pratyakṣayoḥ
|
प्रत्यक्षाणाम्
pratyakṣāṇām
|
Locative |
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षयोः
pratyakṣayoḥ
|
प्रत्यक्षेषु
pratyakṣeṣu
|