| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षम्
pratyakṣam
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाणि
pratyakṣāṇi
|
| Vocativo |
प्रत्यक्ष
pratyakṣa
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाणि
pratyakṣāṇi
|
| Acusativo |
प्रत्यक्षम्
pratyakṣam
|
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षाणि
pratyakṣāṇi
|
| Instrumental |
प्रत्यक्षेण
pratyakṣeṇa
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षैः
pratyakṣaiḥ
|
| Dativo |
प्रत्यक्षाय
pratyakṣāya
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
|
| Ablativo |
प्रत्यक्षात्
pratyakṣāt
|
प्रत्यक्षाभ्याम्
pratyakṣābhyām
|
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
|
| Genitivo |
प्रत्यक्षस्य
pratyakṣasya
|
प्रत्यक्षयोः
pratyakṣayoḥ
|
प्रत्यक्षाणाम्
pratyakṣāṇām
|
| Locativo |
प्रत्यक्षे
pratyakṣe
|
प्रत्यक्षयोः
pratyakṣayoḥ
|
प्रत्यक्षेषु
pratyakṣeṣu
|