Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षकृता pratyakṣakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षकृता pratyakṣakṛtā
प्रत्यक्षकृते pratyakṣakṛte
प्रत्यक्षकृताः pratyakṣakṛtāḥ
Vocative प्रत्यक्षकृते pratyakṣakṛte
प्रत्यक्षकृते pratyakṣakṛte
प्रत्यक्षकृताः pratyakṣakṛtāḥ
Accusative प्रत्यक्षकृताम् pratyakṣakṛtām
प्रत्यक्षकृते pratyakṣakṛte
प्रत्यक्षकृताः pratyakṣakṛtāḥ
Instrumental प्रत्यक्षकृतया pratyakṣakṛtayā
प्रत्यक्षकृताभ्याम् pratyakṣakṛtābhyām
प्रत्यक्षकृताभिः pratyakṣakṛtābhiḥ
Dative प्रत्यक्षकृतायै pratyakṣakṛtāyai
प्रत्यक्षकृताभ्याम् pratyakṣakṛtābhyām
प्रत्यक्षकृताभ्यः pratyakṣakṛtābhyaḥ
Ablative प्रत्यक्षकृतायाः pratyakṣakṛtāyāḥ
प्रत्यक्षकृताभ्याम् pratyakṣakṛtābhyām
प्रत्यक्षकृताभ्यः pratyakṣakṛtābhyaḥ
Genitive प्रत्यक्षकृतायाः pratyakṣakṛtāyāḥ
प्रत्यक्षकृतयोः pratyakṣakṛtayoḥ
प्रत्यक्षकृतानाम् pratyakṣakṛtānām
Locative प्रत्यक्षकृतायाम् pratyakṣakṛtāyām
प्रत्यक्षकृतयोः pratyakṣakṛtayoḥ
प्रत्यक्षकृतासु pratyakṣakṛtāsu