| Singular | Dual | Plural |
Nominative |
प्रत्यक्षकृता
pratyakṣakṛtā
|
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृताः
pratyakṣakṛtāḥ
|
Vocative |
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृताः
pratyakṣakṛtāḥ
|
Accusative |
प्रत्यक्षकृताम्
pratyakṣakṛtām
|
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृताः
pratyakṣakṛtāḥ
|
Instrumental |
प्रत्यक्षकृतया
pratyakṣakṛtayā
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृताभिः
pratyakṣakṛtābhiḥ
|
Dative |
प्रत्यक्षकृतायै
pratyakṣakṛtāyai
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृताभ्यः
pratyakṣakṛtābhyaḥ
|
Ablative |
प्रत्यक्षकृतायाः
pratyakṣakṛtāyāḥ
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृताभ्यः
pratyakṣakṛtābhyaḥ
|
Genitive |
प्रत्यक्षकृतायाः
pratyakṣakṛtāyāḥ
|
प्रत्यक्षकृतयोः
pratyakṣakṛtayoḥ
|
प्रत्यक्षकृतानाम्
pratyakṣakṛtānām
|
Locative |
प्रत्यक्षकृतायाम्
pratyakṣakṛtāyām
|
प्रत्यक्षकृतयोः
pratyakṣakṛtayoḥ
|
प्रत्यक्षकृतासु
pratyakṣakṛtāsu
|