| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षकृता
pratyakṣakṛtā
|
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृताः
pratyakṣakṛtāḥ
|
Vocativo |
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृताः
pratyakṣakṛtāḥ
|
Acusativo |
प्रत्यक्षकृताम्
pratyakṣakṛtām
|
प्रत्यक्षकृते
pratyakṣakṛte
|
प्रत्यक्षकृताः
pratyakṣakṛtāḥ
|
Instrumental |
प्रत्यक्षकृतया
pratyakṣakṛtayā
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृताभिः
pratyakṣakṛtābhiḥ
|
Dativo |
प्रत्यक्षकृतायै
pratyakṣakṛtāyai
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृताभ्यः
pratyakṣakṛtābhyaḥ
|
Ablativo |
प्रत्यक्षकृतायाः
pratyakṣakṛtāyāḥ
|
प्रत्यक्षकृताभ्याम्
pratyakṣakṛtābhyām
|
प्रत्यक्षकृताभ्यः
pratyakṣakṛtābhyaḥ
|
Genitivo |
प्रत्यक्षकृतायाः
pratyakṣakṛtāyāḥ
|
प्रत्यक्षकृतयोः
pratyakṣakṛtayoḥ
|
प्रत्यक्षकृतानाम्
pratyakṣakṛtānām
|
Locativo |
प्रत्यक्षकृतायाम्
pratyakṣakṛtāyām
|
प्रत्यक्षकृतयोः
pratyakṣakṛtayoḥ
|
प्रत्यक्षकृतासु
pratyakṣakṛtāsu
|