| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षखण्डव्याख्याः
pratyakṣakhaṇḍavyākhyāḥ
|
प्रत्यक्षखण्डव्याख्यौ
pratyakṣakhaṇḍavyākhyau
|
प्रत्यक्षखण्डव्याख्याः
pratyakṣakhaṇḍavyākhyāḥ
|
| Vocative |
प्रत्यक्षखण्डव्याख्याः
pratyakṣakhaṇḍavyākhyāḥ
|
प्रत्यक्षखण्डव्याख्यौ
pratyakṣakhaṇḍavyākhyau
|
प्रत्यक्षखण्डव्याख्याः
pratyakṣakhaṇḍavyākhyāḥ
|
| Accusative |
प्रत्यक्षखण्डव्याख्याम्
pratyakṣakhaṇḍavyākhyām
|
प्रत्यक्षखण्डव्याख्यौ
pratyakṣakhaṇḍavyākhyau
|
प्रत्यक्षखण्डव्याख्यः
pratyakṣakhaṇḍavyākhyaḥ
|
| Instrumental |
प्रत्यक्षखण्डव्याख्या
pratyakṣakhaṇḍavyākhyā
|
प्रत्यक्षखण्डव्याख्याभ्याम्
pratyakṣakhaṇḍavyākhyābhyām
|
प्रत्यक्षखण्डव्याख्याभिः
pratyakṣakhaṇḍavyākhyābhiḥ
|
| Dative |
प्रत्यक्षखण्डव्याख्ये
pratyakṣakhaṇḍavyākhye
|
प्रत्यक्षखण्डव्याख्याभ्याम्
pratyakṣakhaṇḍavyākhyābhyām
|
प्रत्यक्षखण्डव्याख्याभ्यः
pratyakṣakhaṇḍavyākhyābhyaḥ
|
| Ablative |
प्रत्यक्षखण्डव्याख्यः
pratyakṣakhaṇḍavyākhyaḥ
|
प्रत्यक्षखण्डव्याख्याभ्याम्
pratyakṣakhaṇḍavyākhyābhyām
|
प्रत्यक्षखण्डव्याख्याभ्यः
pratyakṣakhaṇḍavyākhyābhyaḥ
|
| Genitive |
प्रत्यक्षखण्डव्याख्यः
pratyakṣakhaṇḍavyākhyaḥ
|
प्रत्यक्षखण्डव्याख्योः
pratyakṣakhaṇḍavyākhyoḥ
|
प्रत्यक्षखण्डव्याख्याम्
pratyakṣakhaṇḍavyākhyām
|
| Locative |
प्रत्यक्षखण्डव्याख्यि
pratyakṣakhaṇḍavyākhyi
|
प्रत्यक्षखण्डव्याख्योः
pratyakṣakhaṇḍavyākhyoḥ
|
प्रत्यक्षखण्डव्याख्यासु
pratyakṣakhaṇḍavyākhyāsu
|