| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षखण्डव्याख्याः
pratyakṣakhaṇḍavyākhyāḥ
|
प्रत्यक्षखण्डव्याख्यौ
pratyakṣakhaṇḍavyākhyau
|
प्रत्यक्षखण्डव्याख्याः
pratyakṣakhaṇḍavyākhyāḥ
|
Vocativo |
प्रत्यक्षखण्डव्याख्याः
pratyakṣakhaṇḍavyākhyāḥ
|
प्रत्यक्षखण्डव्याख्यौ
pratyakṣakhaṇḍavyākhyau
|
प्रत्यक्षखण्डव्याख्याः
pratyakṣakhaṇḍavyākhyāḥ
|
Acusativo |
प्रत्यक्षखण्डव्याख्याम्
pratyakṣakhaṇḍavyākhyām
|
प्रत्यक्षखण्डव्याख्यौ
pratyakṣakhaṇḍavyākhyau
|
प्रत्यक्षखण्डव्याख्यः
pratyakṣakhaṇḍavyākhyaḥ
|
Instrumental |
प्रत्यक्षखण्डव्याख्या
pratyakṣakhaṇḍavyākhyā
|
प्रत्यक्षखण्डव्याख्याभ्याम्
pratyakṣakhaṇḍavyākhyābhyām
|
प्रत्यक्षखण्डव्याख्याभिः
pratyakṣakhaṇḍavyākhyābhiḥ
|
Dativo |
प्रत्यक्षखण्डव्याख्ये
pratyakṣakhaṇḍavyākhye
|
प्रत्यक्षखण्डव्याख्याभ्याम्
pratyakṣakhaṇḍavyākhyābhyām
|
प्रत्यक्षखण्डव्याख्याभ्यः
pratyakṣakhaṇḍavyākhyābhyaḥ
|
Ablativo |
प्रत्यक्षखण्डव्याख्यः
pratyakṣakhaṇḍavyākhyaḥ
|
प्रत्यक्षखण्डव्याख्याभ्याम्
pratyakṣakhaṇḍavyākhyābhyām
|
प्रत्यक्षखण्डव्याख्याभ्यः
pratyakṣakhaṇḍavyākhyābhyaḥ
|
Genitivo |
प्रत्यक्षखण्डव्याख्यः
pratyakṣakhaṇḍavyākhyaḥ
|
प्रत्यक्षखण्डव्याख्योः
pratyakṣakhaṇḍavyākhyoḥ
|
प्रत्यक्षखण्डव्याख्याम्
pratyakṣakhaṇḍavyākhyām
|
Locativo |
प्रत्यक्षखण्डव्याख्यि
pratyakṣakhaṇḍavyākhyi
|
प्रत्यक्षखण्डव्याख्योः
pratyakṣakhaṇḍavyākhyoḥ
|
प्रत्यक्षखण्डव्याख्यासु
pratyakṣakhaṇḍavyākhyāsu
|