| Singular | Dual | Plural |
Nominative |
प्रत्यक्षचारी
pratyakṣacārī
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
Vocative |
प्रत्यक्षचारिन्
pratyakṣacārin
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
Accusative |
प्रत्यक्षचारिणम्
pratyakṣacāriṇam
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
Instrumental |
प्रत्यक्षचारिणा
pratyakṣacāriṇā
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभिः
pratyakṣacāribhiḥ
|
Dative |
प्रत्यक्षचारिणे
pratyakṣacāriṇe
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ
|
Ablative |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ
|
Genitive |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ
|
प्रत्यक्षचारिणम्
pratyakṣacāriṇam
|
Locative |
प्रत्यक्षचारिणि
pratyakṣacāriṇi
|
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ
|
प्रत्यक्षचारिषु
pratyakṣacāriṣu
|