Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षचारिन् pratyakṣacārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रत्यक्षचारी pratyakṣacārī
प्रत्यक्षचारिणौ pratyakṣacāriṇau
प्रत्यक्षचारिणः pratyakṣacāriṇaḥ
Vocative प्रत्यक्षचारिन् pratyakṣacārin
प्रत्यक्षचारिणौ pratyakṣacāriṇau
प्रत्यक्षचारिणः pratyakṣacāriṇaḥ
Accusative प्रत्यक्षचारिणम् pratyakṣacāriṇam
प्रत्यक्षचारिणौ pratyakṣacāriṇau
प्रत्यक्षचारिणः pratyakṣacāriṇaḥ
Instrumental प्रत्यक्षचारिणा pratyakṣacāriṇā
प्रत्यक्षचारिभ्याम् pratyakṣacāribhyām
प्रत्यक्षचारिभिः pratyakṣacāribhiḥ
Dative प्रत्यक्षचारिणे pratyakṣacāriṇe
प्रत्यक्षचारिभ्याम् pratyakṣacāribhyām
प्रत्यक्षचारिभ्यः pratyakṣacāribhyaḥ
Ablative प्रत्यक्षचारिणः pratyakṣacāriṇaḥ
प्रत्यक्षचारिभ्याम् pratyakṣacāribhyām
प्रत्यक्षचारिभ्यः pratyakṣacāribhyaḥ
Genitive प्रत्यक्षचारिणः pratyakṣacāriṇaḥ
प्रत्यक्षचारिणोः pratyakṣacāriṇoḥ
प्रत्यक्षचारिणम् pratyakṣacāriṇam
Locative प्रत्यक्षचारिणि pratyakṣacāriṇi
प्रत्यक्षचारिणोः pratyakṣacāriṇoḥ
प्रत्यक्षचारिषु pratyakṣacāriṣu