| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षचारी
pratyakṣacārī
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
| Vocativo |
प्रत्यक्षचारिन्
pratyakṣacārin
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
| Acusativo |
प्रत्यक्षचारिणम्
pratyakṣacāriṇam
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
| Instrumental |
प्रत्यक्षचारिणा
pratyakṣacāriṇā
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभिः
pratyakṣacāribhiḥ
|
| Dativo |
प्रत्यक्षचारिणे
pratyakṣacāriṇe
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ
|
| Ablativo |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ
|
| Genitivo |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ
|
प्रत्यक्षचारिणम्
pratyakṣacāriṇam
|
| Locativo |
प्रत्यक्षचारिणि
pratyakṣacāriṇi
|
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ
|
प्रत्यक्षचारिषु
pratyakṣacāriṣu
|