| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षचारी
pratyakṣacārī
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
Vocativo |
प्रत्यक्षचारिन्
pratyakṣacārin
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
Acusativo |
प्रत्यक्षचारिणम्
pratyakṣacāriṇam
|
प्रत्यक्षचारिणौ
pratyakṣacāriṇau
|
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
Instrumental |
प्रत्यक्षचारिणा
pratyakṣacāriṇā
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभिः
pratyakṣacāribhiḥ
|
Dativo |
प्रत्यक्षचारिणे
pratyakṣacāriṇe
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ
|
Ablativo |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām
|
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ
|
Genitivo |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ
|
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ
|
प्रत्यक्षचारिणम्
pratyakṣacāriṇam
|
Locativo |
प्रत्यक्षचारिणि
pratyakṣacāriṇi
|
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ
|
प्रत्यक्षचारिषु
pratyakṣacāriṣu
|