| Singular | Dual | Plural |
Nominative |
प्रत्यक्षचारिणी
pratyakṣacāriṇī
|
प्रत्यक्षचारिण्यौ
pratyakṣacāriṇyau
|
प्रत्यक्षचारिण्यः
pratyakṣacāriṇyaḥ
|
Vocative |
प्रत्यक्षचारिणि
pratyakṣacāriṇi
|
प्रत्यक्षचारिण्यौ
pratyakṣacāriṇyau
|
प्रत्यक्षचारिण्यः
pratyakṣacāriṇyaḥ
|
Accusative |
प्रत्यक्षचारिणीम्
pratyakṣacāriṇīm
|
प्रत्यक्षचारिण्यौ
pratyakṣacāriṇyau
|
प्रत्यक्षचारिणीः
pratyakṣacāriṇīḥ
|
Instrumental |
प्रत्यक्षचारिण्या
pratyakṣacāriṇyā
|
प्रत्यक्षचारिणीभ्याम्
pratyakṣacāriṇībhyām
|
प्रत्यक्षचारिणीभिः
pratyakṣacāriṇībhiḥ
|
Dative |
प्रत्यक्षचारिण्यै
pratyakṣacāriṇyai
|
प्रत्यक्षचारिणीभ्याम्
pratyakṣacāriṇībhyām
|
प्रत्यक्षचारिणीभ्यः
pratyakṣacāriṇībhyaḥ
|
Ablative |
प्रत्यक्षचारिण्याः
pratyakṣacāriṇyāḥ
|
प्रत्यक्षचारिणीभ्याम्
pratyakṣacāriṇībhyām
|
प्रत्यक्षचारिणीभ्यः
pratyakṣacāriṇībhyaḥ
|
Genitive |
प्रत्यक्षचारिण्याः
pratyakṣacāriṇyāḥ
|
प्रत्यक्षचारिण्योः
pratyakṣacāriṇyoḥ
|
प्रत्यक्षचारिणीनाम्
pratyakṣacāriṇīnām
|
Locative |
प्रत्यक्षचारिण्याम्
pratyakṣacāriṇyām
|
प्रत्यक्षचारिण्योः
pratyakṣacāriṇyoḥ
|
प्रत्यक्षचारिणीषु
pratyakṣacāriṇīṣu
|