Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षचारिणी pratyakṣacāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षचारिणी pratyakṣacāriṇī
प्रत्यक्षचारिण्यौ pratyakṣacāriṇyau
प्रत्यक्षचारिण्यः pratyakṣacāriṇyaḥ
Vocative प्रत्यक्षचारिणि pratyakṣacāriṇi
प्रत्यक्षचारिण्यौ pratyakṣacāriṇyau
प्रत्यक्षचारिण्यः pratyakṣacāriṇyaḥ
Accusative प्रत्यक्षचारिणीम् pratyakṣacāriṇīm
प्रत्यक्षचारिण्यौ pratyakṣacāriṇyau
प्रत्यक्षचारिणीः pratyakṣacāriṇīḥ
Instrumental प्रत्यक्षचारिण्या pratyakṣacāriṇyā
प्रत्यक्षचारिणीभ्याम् pratyakṣacāriṇībhyām
प्रत्यक्षचारिणीभिः pratyakṣacāriṇībhiḥ
Dative प्रत्यक्षचारिण्यै pratyakṣacāriṇyai
प्रत्यक्षचारिणीभ्याम् pratyakṣacāriṇībhyām
प्रत्यक्षचारिणीभ्यः pratyakṣacāriṇībhyaḥ
Ablative प्रत्यक्षचारिण्याः pratyakṣacāriṇyāḥ
प्रत्यक्षचारिणीभ्याम् pratyakṣacāriṇībhyām
प्रत्यक्षचारिणीभ्यः pratyakṣacāriṇībhyaḥ
Genitive प्रत्यक्षचारिण्याः pratyakṣacāriṇyāḥ
प्रत्यक्षचारिण्योः pratyakṣacāriṇyoḥ
प्रत्यक्षचारिणीनाम् pratyakṣacāriṇīnām
Locative प्रत्यक्षचारिण्याम् pratyakṣacāriṇyām
प्रत्यक्षचारिण्योः pratyakṣacāriṇyoḥ
प्रत्यक्षचारिणीषु pratyakṣacāriṇīṣu