Singular | Dual | Plural | |
Nominative |
प्रत्यक्षचारि
pratyakṣacāri |
प्रत्यक्षचारिणी
pratyakṣacāriṇī |
प्रत्यक्षचारीणि
pratyakṣacārīṇi |
Vocative |
प्रत्यक्षचारि
pratyakṣacāri प्रत्यक्षचारिन् pratyakṣacārin |
प्रत्यक्षचारिणी
pratyakṣacāriṇī |
प्रत्यक्षचारीणि
pratyakṣacārīṇi |
Accusative |
प्रत्यक्षचारि
pratyakṣacāri |
प्रत्यक्षचारिणी
pratyakṣacāriṇī |
प्रत्यक्षचारीणि
pratyakṣacārīṇi |
Instrumental |
प्रत्यक्षचारिणा
pratyakṣacāriṇā |
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām |
प्रत्यक्षचारिभिः
pratyakṣacāribhiḥ |
Dative |
प्रत्यक्षचारिणे
pratyakṣacāriṇe |
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām |
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ |
Ablative |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ |
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām |
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ |
Genitive |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ |
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ |
प्रत्यक्षचारिणम्
pratyakṣacāriṇam |
Locative |
प्रत्यक्षचारिणि
pratyakṣacāriṇi |
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ |
प्रत्यक्षचारिषु
pratyakṣacāriṣu |