Singular | Dual | Plural | |
Nominativo |
प्रत्यक्षचारि
pratyakṣacāri |
प्रत्यक्षचारिणी
pratyakṣacāriṇī |
प्रत्यक्षचारीणि
pratyakṣacārīṇi |
Vocativo |
प्रत्यक्षचारि
pratyakṣacāri प्रत्यक्षचारिन् pratyakṣacārin |
प्रत्यक्षचारिणी
pratyakṣacāriṇī |
प्रत्यक्षचारीणि
pratyakṣacārīṇi |
Acusativo |
प्रत्यक्षचारि
pratyakṣacāri |
प्रत्यक्षचारिणी
pratyakṣacāriṇī |
प्रत्यक्षचारीणि
pratyakṣacārīṇi |
Instrumental |
प्रत्यक्षचारिणा
pratyakṣacāriṇā |
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām |
प्रत्यक्षचारिभिः
pratyakṣacāribhiḥ |
Dativo |
प्रत्यक्षचारिणे
pratyakṣacāriṇe |
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām |
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ |
Ablativo |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ |
प्रत्यक्षचारिभ्याम्
pratyakṣacāribhyām |
प्रत्यक्षचारिभ्यः
pratyakṣacāribhyaḥ |
Genitivo |
प्रत्यक्षचारिणः
pratyakṣacāriṇaḥ |
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ |
प्रत्यक्षचारिणम्
pratyakṣacāriṇam |
Locativo |
प्रत्यक्षचारिणि
pratyakṣacāriṇi |
प्रत्यक्षचारिणोः
pratyakṣacāriṇoḥ |
प्रत्यक्षचारिषु
pratyakṣacāriṣu |