Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षज्ञान pratyakṣajñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षज्ञानम् pratyakṣajñānam
प्रत्यक्षज्ञाने pratyakṣajñāne
प्रत्यक्षज्ञानानि pratyakṣajñānāni
Vocative प्रत्यक्षज्ञान pratyakṣajñāna
प्रत्यक्षज्ञाने pratyakṣajñāne
प्रत्यक्षज्ञानानि pratyakṣajñānāni
Accusative प्रत्यक्षज्ञानम् pratyakṣajñānam
प्रत्यक्षज्ञाने pratyakṣajñāne
प्रत्यक्षज्ञानानि pratyakṣajñānāni
Instrumental प्रत्यक्षज्ञानेन pratyakṣajñānena
प्रत्यक्षज्ञानाभ्याम् pratyakṣajñānābhyām
प्रत्यक्षज्ञानैः pratyakṣajñānaiḥ
Dative प्रत्यक्षज्ञानाय pratyakṣajñānāya
प्रत्यक्षज्ञानाभ्याम् pratyakṣajñānābhyām
प्रत्यक्षज्ञानेभ्यः pratyakṣajñānebhyaḥ
Ablative प्रत्यक्षज्ञानात् pratyakṣajñānāt
प्रत्यक्षज्ञानाभ्याम् pratyakṣajñānābhyām
प्रत्यक्षज्ञानेभ्यः pratyakṣajñānebhyaḥ
Genitive प्रत्यक्षज्ञानस्य pratyakṣajñānasya
प्रत्यक्षज्ञानयोः pratyakṣajñānayoḥ
प्रत्यक्षज्ञानानाम् pratyakṣajñānānām
Locative प्रत्यक्षज्ञाने pratyakṣajñāne
प्रत्यक्षज्ञानयोः pratyakṣajñānayoḥ
प्रत्यक्षज्ञानेषु pratyakṣajñāneṣu