| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षज्ञानम्
pratyakṣajñānam
|
प्रत्यक्षज्ञाने
pratyakṣajñāne
|
प्रत्यक्षज्ञानानि
pratyakṣajñānāni
|
Vocativo |
प्रत्यक्षज्ञान
pratyakṣajñāna
|
प्रत्यक्षज्ञाने
pratyakṣajñāne
|
प्रत्यक्षज्ञानानि
pratyakṣajñānāni
|
Acusativo |
प्रत्यक्षज्ञानम्
pratyakṣajñānam
|
प्रत्यक्षज्ञाने
pratyakṣajñāne
|
प्रत्यक्षज्ञानानि
pratyakṣajñānāni
|
Instrumental |
प्रत्यक्षज्ञानेन
pratyakṣajñānena
|
प्रत्यक्षज्ञानाभ्याम्
pratyakṣajñānābhyām
|
प्रत्यक्षज्ञानैः
pratyakṣajñānaiḥ
|
Dativo |
प्रत्यक्षज्ञानाय
pratyakṣajñānāya
|
प्रत्यक्षज्ञानाभ्याम्
pratyakṣajñānābhyām
|
प्रत्यक्षज्ञानेभ्यः
pratyakṣajñānebhyaḥ
|
Ablativo |
प्रत्यक्षज्ञानात्
pratyakṣajñānāt
|
प्रत्यक्षज्ञानाभ्याम्
pratyakṣajñānābhyām
|
प्रत्यक्षज्ञानेभ्यः
pratyakṣajñānebhyaḥ
|
Genitivo |
प्रत्यक्षज्ञानस्य
pratyakṣajñānasya
|
प्रत्यक्षज्ञानयोः
pratyakṣajñānayoḥ
|
प्रत्यक्षज्ञानानाम्
pratyakṣajñānānām
|
Locativo |
प्रत्यक्षज्ञाने
pratyakṣajñāne
|
प्रत्यक्षज्ञानयोः
pratyakṣajñānayoḥ
|
प्रत्यक्षज्ञानेषु
pratyakṣajñāneṣu
|