Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षत्व pratyakṣatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षत्वम् pratyakṣatvam
प्रत्यक्षत्वे pratyakṣatve
प्रत्यक्षत्वानि pratyakṣatvāni
Vocative प्रत्यक्षत्व pratyakṣatva
प्रत्यक्षत्वे pratyakṣatve
प्रत्यक्षत्वानि pratyakṣatvāni
Accusative प्रत्यक्षत्वम् pratyakṣatvam
प्रत्यक्षत्वे pratyakṣatve
प्रत्यक्षत्वानि pratyakṣatvāni
Instrumental प्रत्यक्षत्वेन pratyakṣatvena
प्रत्यक्षत्वाभ्याम् pratyakṣatvābhyām
प्रत्यक्षत्वैः pratyakṣatvaiḥ
Dative प्रत्यक्षत्वाय pratyakṣatvāya
प्रत्यक्षत्वाभ्याम् pratyakṣatvābhyām
प्रत्यक्षत्वेभ्यः pratyakṣatvebhyaḥ
Ablative प्रत्यक्षत्वात् pratyakṣatvāt
प्रत्यक्षत्वाभ्याम् pratyakṣatvābhyām
प्रत्यक्षत्वेभ्यः pratyakṣatvebhyaḥ
Genitive प्रत्यक्षत्वस्य pratyakṣatvasya
प्रत्यक्षत्वयोः pratyakṣatvayoḥ
प्रत्यक्षत्वानाम् pratyakṣatvānām
Locative प्रत्यक्षत्वे pratyakṣatve
प्रत्यक्षत्वयोः pratyakṣatvayoḥ
प्रत्यक्षत्वेषु pratyakṣatveṣu