| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षत्वम्
pratyakṣatvam
|
प्रत्यक्षत्वे
pratyakṣatve
|
प्रत्यक्षत्वानि
pratyakṣatvāni
|
Vocativo |
प्रत्यक्षत्व
pratyakṣatva
|
प्रत्यक्षत्वे
pratyakṣatve
|
प्रत्यक्षत्वानि
pratyakṣatvāni
|
Acusativo |
प्रत्यक्षत्वम्
pratyakṣatvam
|
प्रत्यक्षत्वे
pratyakṣatve
|
प्रत्यक्षत्वानि
pratyakṣatvāni
|
Instrumental |
प्रत्यक्षत्वेन
pratyakṣatvena
|
प्रत्यक्षत्वाभ्याम्
pratyakṣatvābhyām
|
प्रत्यक्षत्वैः
pratyakṣatvaiḥ
|
Dativo |
प्रत्यक्षत्वाय
pratyakṣatvāya
|
प्रत्यक्षत्वाभ्याम्
pratyakṣatvābhyām
|
प्रत्यक्षत्वेभ्यः
pratyakṣatvebhyaḥ
|
Ablativo |
प्रत्यक्षत्वात्
pratyakṣatvāt
|
प्रत्यक्षत्वाभ्याम्
pratyakṣatvābhyām
|
प्रत्यक्षत्वेभ्यः
pratyakṣatvebhyaḥ
|
Genitivo |
प्रत्यक्षत्वस्य
pratyakṣatvasya
|
प्रत्यक्षत्वयोः
pratyakṣatvayoḥ
|
प्रत्यक्षत्वानाम्
pratyakṣatvānām
|
Locativo |
प्रत्यक्षत्वे
pratyakṣatve
|
प्रत्यक्षत्वयोः
pratyakṣatvayoḥ
|
प्रत्यक्षत्वेषु
pratyakṣatveṣu
|