| Singular | Dual | Plural |
Nominative |
प्रत्यक्षदर्शुषी
pratyakṣadarśuṣī
|
प्रत्यक्षदर्शुष्यौ
pratyakṣadarśuṣyau
|
प्रत्यक्षदर्शुष्यः
pratyakṣadarśuṣyaḥ
|
Vocative |
प्रत्यक्षदर्शुषि
pratyakṣadarśuṣi
|
प्रत्यक्षदर्शुष्यौ
pratyakṣadarśuṣyau
|
प्रत्यक्षदर्शुष्यः
pratyakṣadarśuṣyaḥ
|
Accusative |
प्रत्यक्षदर्शुषीम्
pratyakṣadarśuṣīm
|
प्रत्यक्षदर्शुष्यौ
pratyakṣadarśuṣyau
|
प्रत्यक्षदर्शुषीः
pratyakṣadarśuṣīḥ
|
Instrumental |
प्रत्यक्षदर्शुष्या
pratyakṣadarśuṣyā
|
प्रत्यक्षदर्शुषीभ्याम्
pratyakṣadarśuṣībhyām
|
प्रत्यक्षदर्शुषीभिः
pratyakṣadarśuṣībhiḥ
|
Dative |
प्रत्यक्षदर्शुष्यै
pratyakṣadarśuṣyai
|
प्रत्यक्षदर्शुषीभ्याम्
pratyakṣadarśuṣībhyām
|
प्रत्यक्षदर्शुषीभ्यः
pratyakṣadarśuṣībhyaḥ
|
Ablative |
प्रत्यक्षदर्शुष्याः
pratyakṣadarśuṣyāḥ
|
प्रत्यक्षदर्शुषीभ्याम्
pratyakṣadarśuṣībhyām
|
प्रत्यक्षदर्शुषीभ्यः
pratyakṣadarśuṣībhyaḥ
|
Genitive |
प्रत्यक्षदर्शुष्याः
pratyakṣadarśuṣyāḥ
|
प्रत्यक्षदर्शुष्योः
pratyakṣadarśuṣyoḥ
|
प्रत्यक्षदर्शुषीणाम्
pratyakṣadarśuṣīṇām
|
Locative |
प्रत्यक्षदर्शुष्याम्
pratyakṣadarśuṣyām
|
प्रत्यक्षदर्शुष्योः
pratyakṣadarśuṣyoḥ
|
प्रत्यक्षदर्शुषीषु
pratyakṣadarśuṣīṣu
|