Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षदर्शुषी pratyakṣadarśuṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षदर्शुषी pratyakṣadarśuṣī
प्रत्यक्षदर्शुष्यौ pratyakṣadarśuṣyau
प्रत्यक्षदर्शुष्यः pratyakṣadarśuṣyaḥ
Vocative प्रत्यक्षदर्शुषि pratyakṣadarśuṣi
प्रत्यक्षदर्शुष्यौ pratyakṣadarśuṣyau
प्रत्यक्षदर्शुष्यः pratyakṣadarśuṣyaḥ
Accusative प्रत्यक्षदर्शुषीम् pratyakṣadarśuṣīm
प्रत्यक्षदर्शुष्यौ pratyakṣadarśuṣyau
प्रत्यक्षदर्शुषीः pratyakṣadarśuṣīḥ
Instrumental प्रत्यक्षदर्शुष्या pratyakṣadarśuṣyā
प्रत्यक्षदर्शुषीभ्याम् pratyakṣadarśuṣībhyām
प्रत्यक्षदर्शुषीभिः pratyakṣadarśuṣībhiḥ
Dative प्रत्यक्षदर्शुष्यै pratyakṣadarśuṣyai
प्रत्यक्षदर्शुषीभ्याम् pratyakṣadarśuṣībhyām
प्रत्यक्षदर्शुषीभ्यः pratyakṣadarśuṣībhyaḥ
Ablative प्रत्यक्षदर्शुष्याः pratyakṣadarśuṣyāḥ
प्रत्यक्षदर्शुषीभ्याम् pratyakṣadarśuṣībhyām
प्रत्यक्षदर्शुषीभ्यः pratyakṣadarśuṣībhyaḥ
Genitive प्रत्यक्षदर्शुष्याः pratyakṣadarśuṣyāḥ
प्रत्यक्षदर्शुष्योः pratyakṣadarśuṣyoḥ
प्रत्यक्षदर्शुषीणाम् pratyakṣadarśuṣīṇām
Locative प्रत्यक्षदर्शुष्याम् pratyakṣadarśuṣyām
प्रत्यक्षदर्शुष्योः pratyakṣadarśuṣyoḥ
प्रत्यक्षदर्शुषीषु pratyakṣadarśuṣīṣu