Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षदीपिका pratyakṣadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षदीपिका pratyakṣadīpikā
प्रत्यक्षदीपिके pratyakṣadīpike
प्रत्यक्षदीपिकाः pratyakṣadīpikāḥ
Vocative प्रत्यक्षदीपिके pratyakṣadīpike
प्रत्यक्षदीपिके pratyakṣadīpike
प्रत्यक्षदीपिकाः pratyakṣadīpikāḥ
Accusative प्रत्यक्षदीपिकाम् pratyakṣadīpikām
प्रत्यक्षदीपिके pratyakṣadīpike
प्रत्यक्षदीपिकाः pratyakṣadīpikāḥ
Instrumental प्रत्यक्षदीपिकया pratyakṣadīpikayā
प्रत्यक्षदीपिकाभ्याम् pratyakṣadīpikābhyām
प्रत्यक्षदीपिकाभिः pratyakṣadīpikābhiḥ
Dative प्रत्यक्षदीपिकायै pratyakṣadīpikāyai
प्रत्यक्षदीपिकाभ्याम् pratyakṣadīpikābhyām
प्रत्यक्षदीपिकाभ्यः pratyakṣadīpikābhyaḥ
Ablative प्रत्यक्षदीपिकायाः pratyakṣadīpikāyāḥ
प्रत्यक्षदीपिकाभ्याम् pratyakṣadīpikābhyām
प्रत्यक्षदीपिकाभ्यः pratyakṣadīpikābhyaḥ
Genitive प्रत्यक्षदीपिकायाः pratyakṣadīpikāyāḥ
प्रत्यक्षदीपिकयोः pratyakṣadīpikayoḥ
प्रत्यक्षदीपिकानाम् pratyakṣadīpikānām
Locative प्रत्यक्षदीपिकायाम् pratyakṣadīpikāyām
प्रत्यक्षदीपिकयोः pratyakṣadīpikayoḥ
प्रत्यक्षदीपिकासु pratyakṣadīpikāsu