| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षदीपिका
pratyakṣadīpikā
|
प्रत्यक्षदीपिके
pratyakṣadīpike
|
प्रत्यक्षदीपिकाः
pratyakṣadīpikāḥ
|
| Vocativo |
प्रत्यक्षदीपिके
pratyakṣadīpike
|
प्रत्यक्षदीपिके
pratyakṣadīpike
|
प्रत्यक्षदीपिकाः
pratyakṣadīpikāḥ
|
| Acusativo |
प्रत्यक्षदीपिकाम्
pratyakṣadīpikām
|
प्रत्यक्षदीपिके
pratyakṣadīpike
|
प्रत्यक्षदीपिकाः
pratyakṣadīpikāḥ
|
| Instrumental |
प्रत्यक्षदीपिकया
pratyakṣadīpikayā
|
प्रत्यक्षदीपिकाभ्याम्
pratyakṣadīpikābhyām
|
प्रत्यक्षदीपिकाभिः
pratyakṣadīpikābhiḥ
|
| Dativo |
प्रत्यक्षदीपिकायै
pratyakṣadīpikāyai
|
प्रत्यक्षदीपिकाभ्याम्
pratyakṣadīpikābhyām
|
प्रत्यक्षदीपिकाभ्यः
pratyakṣadīpikābhyaḥ
|
| Ablativo |
प्रत्यक्षदीपिकायाः
pratyakṣadīpikāyāḥ
|
प्रत्यक्षदीपिकाभ्याम्
pratyakṣadīpikābhyām
|
प्रत्यक्षदीपिकाभ्यः
pratyakṣadīpikābhyaḥ
|
| Genitivo |
प्रत्यक्षदीपिकायाः
pratyakṣadīpikāyāḥ
|
प्रत्यक्षदीपिकयोः
pratyakṣadīpikayoḥ
|
प्रत्यक्षदीपिकानाम्
pratyakṣadīpikānām
|
| Locativo |
प्रत्यक्षदीपिकायाम्
pratyakṣadīpikāyām
|
प्रत्यक्षदीपिकयोः
pratyakṣadīpikayoḥ
|
प्रत्यक्षदीपिकासु
pratyakṣadīpikāsu
|