| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षदीपिका
pratyakṣadīpikā
|
प्रत्यक्षदीपिके
pratyakṣadīpike
|
प्रत्यक्षदीपिकाः
pratyakṣadīpikāḥ
|
Vocativo |
प्रत्यक्षदीपिके
pratyakṣadīpike
|
प्रत्यक्षदीपिके
pratyakṣadīpike
|
प्रत्यक्षदीपिकाः
pratyakṣadīpikāḥ
|
Acusativo |
प्रत्यक्षदीपिकाम्
pratyakṣadīpikām
|
प्रत्यक्षदीपिके
pratyakṣadīpike
|
प्रत्यक्षदीपिकाः
pratyakṣadīpikāḥ
|
Instrumental |
प्रत्यक्षदीपिकया
pratyakṣadīpikayā
|
प्रत्यक्षदीपिकाभ्याम्
pratyakṣadīpikābhyām
|
प्रत्यक्षदीपिकाभिः
pratyakṣadīpikābhiḥ
|
Dativo |
प्रत्यक्षदीपिकायै
pratyakṣadīpikāyai
|
प्रत्यक्षदीपिकाभ्याम्
pratyakṣadīpikābhyām
|
प्रत्यक्षदीपिकाभ्यः
pratyakṣadīpikābhyaḥ
|
Ablativo |
प्रत्यक्षदीपिकायाः
pratyakṣadīpikāyāḥ
|
प्रत्यक्षदीपिकाभ्याम्
pratyakṣadīpikābhyām
|
प्रत्यक्षदीपिकाभ्यः
pratyakṣadīpikābhyaḥ
|
Genitivo |
प्रत्यक्षदीपिकायाः
pratyakṣadīpikāyāḥ
|
प्रत्यक्षदीपिकयोः
pratyakṣadīpikayoḥ
|
प्रत्यक्षदीपिकानाम्
pratyakṣadīpikānām
|
Locativo |
प्रत्यक्षदीपिकायाम्
pratyakṣadīpikāyām
|
प्रत्यक्षदीपिकयोः
pratyakṣadīpikayoḥ
|
प्रत्यक्षदीपिकासु
pratyakṣadīpikāsu
|