Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षदृश् pratyakṣadṛś, f.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative प्रत्यक्षदृक् pratyakṣadṛk
प्रत्यक्षदृशौ pratyakṣadṛśau
प्रत्यक्षदृशः pratyakṣadṛśaḥ
Vocative प्रत्यक्षदृक् pratyakṣadṛk
प्रत्यक्षदृशौ pratyakṣadṛśau
प्रत्यक्षदृशः pratyakṣadṛśaḥ
Accusative प्रत्यक्षदृशम् pratyakṣadṛśam
प्रत्यक्षदृशौ pratyakṣadṛśau
प्रत्यक्षदृशः pratyakṣadṛśaḥ
Instrumental प्रत्यक्षदृशा pratyakṣadṛśā
प्रत्यक्षदृग्भ्याम् pratyakṣadṛgbhyām
प्रत्यक्षदृग्भिः pratyakṣadṛgbhiḥ
Dative प्रत्यक्षदृशे pratyakṣadṛśe
प्रत्यक्षदृग्भ्याम् pratyakṣadṛgbhyām
प्रत्यक्षदृग्भ्यः pratyakṣadṛgbhyaḥ
Ablative प्रत्यक्षदृशः pratyakṣadṛśaḥ
प्रत्यक्षदृग्भ्याम् pratyakṣadṛgbhyām
प्रत्यक्षदृग्भ्यः pratyakṣadṛgbhyaḥ
Genitive प्रत्यक्षदृशः pratyakṣadṛśaḥ
प्रत्यक्षदृशोः pratyakṣadṛśoḥ
प्रत्यक्षदृशाम् pratyakṣadṛśām
Locative प्रत्यक्षदृशि pratyakṣadṛśi
प्रत्यक्षदृशोः pratyakṣadṛśoḥ
प्रत्यक्षदृक्षु pratyakṣadṛkṣu