| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशौ
pratyakṣadṛśau
|
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
Vocativo |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशौ
pratyakṣadṛśau
|
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
Acusativo |
प्रत्यक्षदृशम्
pratyakṣadṛśam
|
प्रत्यक्षदृशौ
pratyakṣadṛśau
|
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
Instrumental |
प्रत्यक्षदृशा
pratyakṣadṛśā
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भिः
pratyakṣadṛgbhiḥ
|
Dativo |
प्रत्यक्षदृशे
pratyakṣadṛśe
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भ्यः
pratyakṣadṛgbhyaḥ
|
Ablativo |
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भ्यः
pratyakṣadṛgbhyaḥ
|
Genitivo |
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
प्रत्यक्षदृशोः
pratyakṣadṛśoḥ
|
प्रत्यक्षदृशाम्
pratyakṣadṛśām
|
Locativo |
प्रत्यक्षदृशि
pratyakṣadṛśi
|
प्रत्यक्षदृशोः
pratyakṣadṛśoḥ
|
प्रत्यक्षदृक्षु
pratyakṣadṛkṣu
|