| Singular | Dual | Plural |
Nominative |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
Vocative |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
Accusative |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
Instrumental |
प्रत्यक्षदृशा
pratyakṣadṛśā
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भिः
pratyakṣadṛgbhiḥ
|
Dative |
प्रत्यक्षदृशे
pratyakṣadṛśe
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भ्यः
pratyakṣadṛgbhyaḥ
|
Ablative |
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भ्यः
pratyakṣadṛgbhyaḥ
|
Genitive |
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
प्रत्यक्षदृशोः
pratyakṣadṛśoḥ
|
प्रत्यक्षदृशाम्
pratyakṣadṛśām
|
Locative |
प्रत्यक्षदृशि
pratyakṣadṛśi
|
प्रत्यक्षदृशोः
pratyakṣadṛśoḥ
|
प्रत्यक्षदृक्षु
pratyakṣadṛkṣu
|