| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
| Vocative |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
| Accusative |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
| Instrumental |
प्रत्यक्षदृशा
pratyakṣadṛśā
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भिः
pratyakṣadṛgbhiḥ
|
| Dative |
प्रत्यक्षदृशे
pratyakṣadṛśe
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भ्यः
pratyakṣadṛgbhyaḥ
|
| Ablative |
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भ्यः
pratyakṣadṛgbhyaḥ
|
| Genitive |
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
प्रत्यक्षदृशोः
pratyakṣadṛśoḥ
|
प्रत्यक्षदृशाम्
pratyakṣadṛśām
|
| Locative |
प्रत्यक्षदृशि
pratyakṣadṛśi
|
प्रत्यक्षदृशोः
pratyakṣadṛśoḥ
|
प्रत्यक्षदृक्षु
pratyakṣadṛkṣu
|