| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
| Vocativo |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
| Acusativo |
प्रत्यक्षदृक्
pratyakṣadṛk
|
प्रत्यक्षदृशी
pratyakṣadṛśī
|
प्रत्यक्षदृंसि
pratyakṣadṛṁsi
|
| Instrumental |
प्रत्यक्षदृशा
pratyakṣadṛśā
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भिः
pratyakṣadṛgbhiḥ
|
| Dativo |
प्रत्यक्षदृशे
pratyakṣadṛśe
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भ्यः
pratyakṣadṛgbhyaḥ
|
| Ablativo |
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
प्रत्यक्षदृग्भ्याम्
pratyakṣadṛgbhyām
|
प्रत्यक्षदृग्भ्यः
pratyakṣadṛgbhyaḥ
|
| Genitivo |
प्रत्यक्षदृशः
pratyakṣadṛśaḥ
|
प्रत्यक्षदृशोः
pratyakṣadṛśoḥ
|
प्रत्यक्षदृशाम्
pratyakṣadṛśām
|
| Locativo |
प्रत्यक्षदृशि
pratyakṣadṛśi
|
प्रत्यक्षदृशोः
pratyakṣadṛśoḥ
|
प्रत्यक्षदृक्षु
pratyakṣadṛkṣu
|