Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षधर्मा pratyakṣadharmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षधर्मा pratyakṣadharmā
प्रत्यक्षधर्मे pratyakṣadharme
प्रत्यक्षधर्माः pratyakṣadharmāḥ
Vocative प्रत्यक्षधर्मे pratyakṣadharme
प्रत्यक्षधर्मे pratyakṣadharme
प्रत्यक्षधर्माः pratyakṣadharmāḥ
Accusative प्रत्यक्षधर्माम् pratyakṣadharmām
प्रत्यक्षधर्मे pratyakṣadharme
प्रत्यक्षधर्माः pratyakṣadharmāḥ
Instrumental प्रत्यक्षधर्मया pratyakṣadharmayā
प्रत्यक्षधर्माभ्याम् pratyakṣadharmābhyām
प्रत्यक्षधर्माभिः pratyakṣadharmābhiḥ
Dative प्रत्यक्षधर्मायै pratyakṣadharmāyai
प्रत्यक्षधर्माभ्याम् pratyakṣadharmābhyām
प्रत्यक्षधर्माभ्यः pratyakṣadharmābhyaḥ
Ablative प्रत्यक्षधर्मायाः pratyakṣadharmāyāḥ
प्रत्यक्षधर्माभ्याम् pratyakṣadharmābhyām
प्रत्यक्षधर्माभ्यः pratyakṣadharmābhyaḥ
Genitive प्रत्यक्षधर्मायाः pratyakṣadharmāyāḥ
प्रत्यक्षधर्मयोः pratyakṣadharmayoḥ
प्रत्यक्षधर्माणाम् pratyakṣadharmāṇām
Locative प्रत्यक्षधर्मायाम् pratyakṣadharmāyām
प्रत्यक्षधर्मयोः pratyakṣadharmayoḥ
प्रत्यक्षधर्मासु pratyakṣadharmāsu