| Singular | Dual | Plural |
Nominative |
प्रत्यक्षधर्मा
pratyakṣadharmā
|
प्रत्यक्षधर्मे
pratyakṣadharme
|
प्रत्यक्षधर्माः
pratyakṣadharmāḥ
|
Vocative |
प्रत्यक्षधर्मे
pratyakṣadharme
|
प्रत्यक्षधर्मे
pratyakṣadharme
|
प्रत्यक्षधर्माः
pratyakṣadharmāḥ
|
Accusative |
प्रत्यक्षधर्माम्
pratyakṣadharmām
|
प्रत्यक्षधर्मे
pratyakṣadharme
|
प्रत्यक्षधर्माः
pratyakṣadharmāḥ
|
Instrumental |
प्रत्यक्षधर्मया
pratyakṣadharmayā
|
प्रत्यक्षधर्माभ्याम्
pratyakṣadharmābhyām
|
प्रत्यक्षधर्माभिः
pratyakṣadharmābhiḥ
|
Dative |
प्रत्यक्षधर्मायै
pratyakṣadharmāyai
|
प्रत्यक्षधर्माभ्याम्
pratyakṣadharmābhyām
|
प्रत्यक्षधर्माभ्यः
pratyakṣadharmābhyaḥ
|
Ablative |
प्रत्यक्षधर्मायाः
pratyakṣadharmāyāḥ
|
प्रत्यक्षधर्माभ्याम्
pratyakṣadharmābhyām
|
प्रत्यक्षधर्माभ्यः
pratyakṣadharmābhyaḥ
|
Genitive |
प्रत्यक्षधर्मायाः
pratyakṣadharmāyāḥ
|
प्रत्यक्षधर्मयोः
pratyakṣadharmayoḥ
|
प्रत्यक्षधर्माणाम्
pratyakṣadharmāṇām
|
Locative |
प्रत्यक्षधर्मायाम्
pratyakṣadharmāyām
|
प्रत्यक्षधर्मयोः
pratyakṣadharmayoḥ
|
प्रत्यक्षधर्मासु
pratyakṣadharmāsu
|