| Singular | Dual | Plural |
| Nominativo |
प्रत्यक्षधर्मा
pratyakṣadharmā
|
प्रत्यक्षधर्मे
pratyakṣadharme
|
प्रत्यक्षधर्माः
pratyakṣadharmāḥ
|
| Vocativo |
प्रत्यक्षधर्मे
pratyakṣadharme
|
प्रत्यक्षधर्मे
pratyakṣadharme
|
प्रत्यक्षधर्माः
pratyakṣadharmāḥ
|
| Acusativo |
प्रत्यक्षधर्माम्
pratyakṣadharmām
|
प्रत्यक्षधर्मे
pratyakṣadharme
|
प्रत्यक्षधर्माः
pratyakṣadharmāḥ
|
| Instrumental |
प्रत्यक्षधर्मया
pratyakṣadharmayā
|
प्रत्यक्षधर्माभ्याम्
pratyakṣadharmābhyām
|
प्रत्यक्षधर्माभिः
pratyakṣadharmābhiḥ
|
| Dativo |
प्रत्यक्षधर्मायै
pratyakṣadharmāyai
|
प्रत्यक्षधर्माभ्याम्
pratyakṣadharmābhyām
|
प्रत्यक्षधर्माभ्यः
pratyakṣadharmābhyaḥ
|
| Ablativo |
प्रत्यक्षधर्मायाः
pratyakṣadharmāyāḥ
|
प्रत्यक्षधर्माभ्याम्
pratyakṣadharmābhyām
|
प्रत्यक्षधर्माभ्यः
pratyakṣadharmābhyaḥ
|
| Genitivo |
प्रत्यक्षधर्मायाः
pratyakṣadharmāyāḥ
|
प्रत्यक्षधर्मयोः
pratyakṣadharmayoḥ
|
प्रत्यक्षधर्माणाम्
pratyakṣadharmāṇām
|
| Locativo |
प्रत्यक्षधर्मायाम्
pratyakṣadharmāyām
|
प्रत्यक्षधर्मयोः
pratyakṣadharmayoḥ
|
प्रत्यक्षधर्मासु
pratyakṣadharmāsu
|