Singular | Dual | Plural | |
Nominative |
प्रत्यक्षधर्म
pratyakṣadharma |
प्रत्यक्षधर्मणी
pratyakṣadharmaṇī |
प्रत्यक्षधर्माणि
pratyakṣadharmāṇi |
Vocative |
प्रत्यक्षधर्म
pratyakṣadharma प्रत्यक्षधर्मन् pratyakṣadharman |
प्रत्यक्षधर्मणी
pratyakṣadharmaṇī |
प्रत्यक्षधर्माणि
pratyakṣadharmāṇi |
Accusative |
प्रत्यक्षधर्म
pratyakṣadharma |
प्रत्यक्षधर्मणी
pratyakṣadharmaṇī |
प्रत्यक्षधर्माणि
pratyakṣadharmāṇi |
Instrumental |
प्रत्यक्षधर्मणा
pratyakṣadharmaṇā |
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām |
प्रत्यक्षधर्मभिः
pratyakṣadharmabhiḥ |
Dative |
प्रत्यक्षधर्मणे
pratyakṣadharmaṇe |
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām |
प्रत्यक्षधर्मभ्यः
pratyakṣadharmabhyaḥ |
Ablative |
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ |
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām |
प्रत्यक्षधर्मभ्यः
pratyakṣadharmabhyaḥ |
Genitive |
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ |
प्रत्यक्षधर्मणोः
pratyakṣadharmaṇoḥ |
प्रत्यक्षधर्मणाम्
pratyakṣadharmaṇām |
Locative |
प्रत्यक्षधर्मणि
pratyakṣadharmaṇi |
प्रत्यक्षधर्मणोः
pratyakṣadharmaṇoḥ |
प्रत्यक्षधर्मसु
pratyakṣadharmasu |