| Singular | Dual | Plural | |
| Nominativo |
प्रत्यक्षधर्म
pratyakṣadharma |
प्रत्यक्षधर्मणी
pratyakṣadharmaṇī |
प्रत्यक्षधर्माणि
pratyakṣadharmāṇi |
| Vocativo |
प्रत्यक्षधर्म
pratyakṣadharma प्रत्यक्षधर्मन् pratyakṣadharman |
प्रत्यक्षधर्मणी
pratyakṣadharmaṇī |
प्रत्यक्षधर्माणि
pratyakṣadharmāṇi |
| Acusativo |
प्रत्यक्षधर्म
pratyakṣadharma |
प्रत्यक्षधर्मणी
pratyakṣadharmaṇī |
प्रत्यक्षधर्माणि
pratyakṣadharmāṇi |
| Instrumental |
प्रत्यक्षधर्मणा
pratyakṣadharmaṇā |
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām |
प्रत्यक्षधर्मभिः
pratyakṣadharmabhiḥ |
| Dativo |
प्रत्यक्षधर्मणे
pratyakṣadharmaṇe |
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām |
प्रत्यक्षधर्मभ्यः
pratyakṣadharmabhyaḥ |
| Ablativo |
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ |
प्रत्यक्षधर्मभ्याम्
pratyakṣadharmabhyām |
प्रत्यक्षधर्मभ्यः
pratyakṣadharmabhyaḥ |
| Genitivo |
प्रत्यक्षधर्मणः
pratyakṣadharmaṇaḥ |
प्रत्यक्षधर्मणोः
pratyakṣadharmaṇoḥ |
प्रत्यक्षधर्मणाम्
pratyakṣadharmaṇām |
| Locativo |
प्रत्यक्षधर्मणि
pratyakṣadharmaṇi |
प्रत्यक्षधर्मणोः
pratyakṣadharmaṇoḥ |
प्रत्यक्षधर्मसु
pratyakṣadharmasu |