| Singular | Dual | Plural |
Nominative |
प्रत्यक्षपरा
pratyakṣaparā
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराः
pratyakṣaparāḥ
|
Vocative |
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराः
pratyakṣaparāḥ
|
Accusative |
प्रत्यक्षपराम्
pratyakṣaparām
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराः
pratyakṣaparāḥ
|
Instrumental |
प्रत्यक्षपरया
pratyakṣaparayā
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपराभिः
pratyakṣaparābhiḥ
|
Dative |
प्रत्यक्षपरायै
pratyakṣaparāyai
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपराभ्यः
pratyakṣaparābhyaḥ
|
Ablative |
प्रत्यक्षपरायाः
pratyakṣaparāyāḥ
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपराभ्यः
pratyakṣaparābhyaḥ
|
Genitive |
प्रत्यक्षपरायाः
pratyakṣaparāyāḥ
|
प्रत्यक्षपरयोः
pratyakṣaparayoḥ
|
प्रत्यक्षपराणाम्
pratyakṣaparāṇām
|
Locative |
प्रत्यक्षपरायाम्
pratyakṣaparāyām
|
प्रत्यक्षपरयोः
pratyakṣaparayoḥ
|
प्रत्यक्षपरासु
pratyakṣaparāsu
|