Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षपरा pratyakṣaparā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षपरा pratyakṣaparā
प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपराः pratyakṣaparāḥ
Vocative प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपराः pratyakṣaparāḥ
Accusative प्रत्यक्षपराम् pratyakṣaparām
प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपराः pratyakṣaparāḥ
Instrumental प्रत्यक्षपरया pratyakṣaparayā
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपराभिः pratyakṣaparābhiḥ
Dative प्रत्यक्षपरायै pratyakṣaparāyai
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपराभ्यः pratyakṣaparābhyaḥ
Ablative प्रत्यक्षपरायाः pratyakṣaparāyāḥ
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपराभ्यः pratyakṣaparābhyaḥ
Genitive प्रत्यक्षपरायाः pratyakṣaparāyāḥ
प्रत्यक्षपरयोः pratyakṣaparayoḥ
प्रत्यक्षपराणाम् pratyakṣaparāṇām
Locative प्रत्यक्षपरायाम् pratyakṣaparāyām
प्रत्यक्षपरयोः pratyakṣaparayoḥ
प्रत्यक्षपरासु pratyakṣaparāsu