| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षपरा
pratyakṣaparā
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराः
pratyakṣaparāḥ
|
Vocativo |
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराः
pratyakṣaparāḥ
|
Acusativo |
प्रत्यक्षपराम्
pratyakṣaparām
|
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपराः
pratyakṣaparāḥ
|
Instrumental |
प्रत्यक्षपरया
pratyakṣaparayā
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपराभिः
pratyakṣaparābhiḥ
|
Dativo |
प्रत्यक्षपरायै
pratyakṣaparāyai
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपराभ्यः
pratyakṣaparābhyaḥ
|
Ablativo |
प्रत्यक्षपरायाः
pratyakṣaparāyāḥ
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपराभ्यः
pratyakṣaparābhyaḥ
|
Genitivo |
प्रत्यक्षपरायाः
pratyakṣaparāyāḥ
|
प्रत्यक्षपरयोः
pratyakṣaparayoḥ
|
प्रत्यक्षपराणाम्
pratyakṣaparāṇām
|
Locativo |
प्रत्यक्षपरायाम्
pratyakṣaparāyām
|
प्रत्यक्षपरयोः
pratyakṣaparayoḥ
|
प्रत्यक्षपरासु
pratyakṣaparāsu
|