Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षपरिच्छेद pratyakṣapariccheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षपरिच्छेदः pratyakṣaparicchedaḥ
प्रत्यक्षपरिच्छेदौ pratyakṣaparicchedau
प्रत्यक्षपरिच्छेदाः pratyakṣaparicchedāḥ
Vocative प्रत्यक्षपरिच्छेद pratyakṣapariccheda
प्रत्यक्षपरिच्छेदौ pratyakṣaparicchedau
प्रत्यक्षपरिच्छेदाः pratyakṣaparicchedāḥ
Accusative प्रत्यक्षपरिच्छेदम् pratyakṣaparicchedam
प्रत्यक्षपरिच्छेदौ pratyakṣaparicchedau
प्रत्यक्षपरिच्छेदान् pratyakṣaparicchedān
Instrumental प्रत्यक्षपरिच्छेदेन pratyakṣaparicchedena
प्रत्यक्षपरिच्छेदाभ्याम् pratyakṣaparicchedābhyām
प्रत्यक्षपरिच्छेदैः pratyakṣaparicchedaiḥ
Dative प्रत्यक्षपरिच्छेदाय pratyakṣaparicchedāya
प्रत्यक्षपरिच्छेदाभ्याम् pratyakṣaparicchedābhyām
प्रत्यक्षपरिच्छेदेभ्यः pratyakṣaparicchedebhyaḥ
Ablative प्रत्यक्षपरिच्छेदात् pratyakṣaparicchedāt
प्रत्यक्षपरिच्छेदाभ्याम् pratyakṣaparicchedābhyām
प्रत्यक्षपरिच्छेदेभ्यः pratyakṣaparicchedebhyaḥ
Genitive प्रत्यक्षपरिच्छेदस्य pratyakṣaparicchedasya
प्रत्यक्षपरिच्छेदयोः pratyakṣaparicchedayoḥ
प्रत्यक्षपरिच्छेदानाम् pratyakṣaparicchedānām
Locative प्रत्यक्षपरिच्छेदे pratyakṣaparicchede
प्रत्यक्षपरिच्छेदयोः pratyakṣaparicchedayoḥ
प्रत्यक्षपरिच्छेदेषु pratyakṣaparicchedeṣu