| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षपरिच्छेदः
pratyakṣaparicchedaḥ
|
प्रत्यक्षपरिच्छेदौ
pratyakṣaparicchedau
|
प्रत्यक्षपरिच्छेदाः
pratyakṣaparicchedāḥ
|
Vocativo |
प्रत्यक्षपरिच्छेद
pratyakṣapariccheda
|
प्रत्यक्षपरिच्छेदौ
pratyakṣaparicchedau
|
प्रत्यक्षपरिच्छेदाः
pratyakṣaparicchedāḥ
|
Acusativo |
प्रत्यक्षपरिच्छेदम्
pratyakṣaparicchedam
|
प्रत्यक्षपरिच्छेदौ
pratyakṣaparicchedau
|
प्रत्यक्षपरिच्छेदान्
pratyakṣaparicchedān
|
Instrumental |
प्रत्यक्षपरिच्छेदेन
pratyakṣaparicchedena
|
प्रत्यक्षपरिच्छेदाभ्याम्
pratyakṣaparicchedābhyām
|
प्रत्यक्षपरिच्छेदैः
pratyakṣaparicchedaiḥ
|
Dativo |
प्रत्यक्षपरिच्छेदाय
pratyakṣaparicchedāya
|
प्रत्यक्षपरिच्छेदाभ्याम्
pratyakṣaparicchedābhyām
|
प्रत्यक्षपरिच्छेदेभ्यः
pratyakṣaparicchedebhyaḥ
|
Ablativo |
प्रत्यक्षपरिच्छेदात्
pratyakṣaparicchedāt
|
प्रत्यक्षपरिच्छेदाभ्याम्
pratyakṣaparicchedābhyām
|
प्रत्यक्षपरिच्छेदेभ्यः
pratyakṣaparicchedebhyaḥ
|
Genitivo |
प्रत्यक्षपरिच्छेदस्य
pratyakṣaparicchedasya
|
प्रत्यक्षपरिच्छेदयोः
pratyakṣaparicchedayoḥ
|
प्रत्यक्षपरिच्छेदानाम्
pratyakṣaparicchedānām
|
Locativo |
प्रत्यक्षपरिच्छेदे
pratyakṣaparicchede
|
प्रत्यक्षपरिच्छेदयोः
pratyakṣaparicchedayoḥ
|
प्रत्यक्षपरिच्छेदेषु
pratyakṣaparicchedeṣu
|