Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षपरीक्षण pratyakṣaparīkṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षपरीक्षणम् pratyakṣaparīkṣaṇam
प्रत्यक्षपरीक्षणे pratyakṣaparīkṣaṇe
प्रत्यक्षपरीक्षणानि pratyakṣaparīkṣaṇāni
Vocative प्रत्यक्षपरीक्षण pratyakṣaparīkṣaṇa
प्रत्यक्षपरीक्षणे pratyakṣaparīkṣaṇe
प्रत्यक्षपरीक्षणानि pratyakṣaparīkṣaṇāni
Accusative प्रत्यक्षपरीक्षणम् pratyakṣaparīkṣaṇam
प्रत्यक्षपरीक्षणे pratyakṣaparīkṣaṇe
प्रत्यक्षपरीक्षणानि pratyakṣaparīkṣaṇāni
Instrumental प्रत्यक्षपरीक्षणेन pratyakṣaparīkṣaṇena
प्रत्यक्षपरीक्षणाभ्याम् pratyakṣaparīkṣaṇābhyām
प्रत्यक्षपरीक्षणैः pratyakṣaparīkṣaṇaiḥ
Dative प्रत्यक्षपरीक्षणाय pratyakṣaparīkṣaṇāya
प्रत्यक्षपरीक्षणाभ्याम् pratyakṣaparīkṣaṇābhyām
प्रत्यक्षपरीक्षणेभ्यः pratyakṣaparīkṣaṇebhyaḥ
Ablative प्रत्यक्षपरीक्षणात् pratyakṣaparīkṣaṇāt
प्रत्यक्षपरीक्षणाभ्याम् pratyakṣaparīkṣaṇābhyām
प्रत्यक्षपरीक्षणेभ्यः pratyakṣaparīkṣaṇebhyaḥ
Genitive प्रत्यक्षपरीक्षणस्य pratyakṣaparīkṣaṇasya
प्रत्यक्षपरीक्षणयोः pratyakṣaparīkṣaṇayoḥ
प्रत्यक्षपरीक्षणानाम् pratyakṣaparīkṣaṇānām
Locative प्रत्यक्षपरीक्षणे pratyakṣaparīkṣaṇe
प्रत्यक्षपरीक्षणयोः pratyakṣaparīkṣaṇayoḥ
प्रत्यक्षपरीक्षणेषु pratyakṣaparīkṣaṇeṣu