| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षपरीक्षणम्
pratyakṣaparīkṣaṇam
|
प्रत्यक्षपरीक्षणे
pratyakṣaparīkṣaṇe
|
प्रत्यक्षपरीक्षणानि
pratyakṣaparīkṣaṇāni
|
Vocativo |
प्रत्यक्षपरीक्षण
pratyakṣaparīkṣaṇa
|
प्रत्यक्षपरीक्षणे
pratyakṣaparīkṣaṇe
|
प्रत्यक्षपरीक्षणानि
pratyakṣaparīkṣaṇāni
|
Acusativo |
प्रत्यक्षपरीक्षणम्
pratyakṣaparīkṣaṇam
|
प्रत्यक्षपरीक्षणे
pratyakṣaparīkṣaṇe
|
प्रत्यक्षपरीक्षणानि
pratyakṣaparīkṣaṇāni
|
Instrumental |
प्रत्यक्षपरीक्षणेन
pratyakṣaparīkṣaṇena
|
प्रत्यक्षपरीक्षणाभ्याम्
pratyakṣaparīkṣaṇābhyām
|
प्रत्यक्षपरीक्षणैः
pratyakṣaparīkṣaṇaiḥ
|
Dativo |
प्रत्यक्षपरीक्षणाय
pratyakṣaparīkṣaṇāya
|
प्रत्यक्षपरीक्षणाभ्याम्
pratyakṣaparīkṣaṇābhyām
|
प्रत्यक्षपरीक्षणेभ्यः
pratyakṣaparīkṣaṇebhyaḥ
|
Ablativo |
प्रत्यक्षपरीक्षणात्
pratyakṣaparīkṣaṇāt
|
प्रत्यक्षपरीक्षणाभ्याम्
pratyakṣaparīkṣaṇābhyām
|
प्रत्यक्षपरीक्षणेभ्यः
pratyakṣaparīkṣaṇebhyaḥ
|
Genitivo |
प्रत्यक्षपरीक्षणस्य
pratyakṣaparīkṣaṇasya
|
प्रत्यक्षपरीक्षणयोः
pratyakṣaparīkṣaṇayoḥ
|
प्रत्यक्षपरीक्षणानाम्
pratyakṣaparīkṣaṇānām
|
Locativo |
प्रत्यक्षपरीक्षणे
pratyakṣaparīkṣaṇe
|
प्रत्यक्षपरीक्षणयोः
pratyakṣaparīkṣaṇayoḥ
|
प्रत्यक्षपरीक्षणेषु
pratyakṣaparīkṣaṇeṣu
|