| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षपृष्ठः
pratyakṣapṛṣṭhaḥ
|
प्रत्यक्षपृष्ठौ
pratyakṣapṛṣṭhau
|
प्रत्यक्षपृष्ठाः
pratyakṣapṛṣṭhāḥ
|
| Vocative |
प्रत्यक्षपृष्ठ
pratyakṣapṛṣṭha
|
प्रत्यक्षपृष्ठौ
pratyakṣapṛṣṭhau
|
प्रत्यक्षपृष्ठाः
pratyakṣapṛṣṭhāḥ
|
| Accusative |
प्रत्यक्षपृष्ठम्
pratyakṣapṛṣṭham
|
प्रत्यक्षपृष्ठौ
pratyakṣapṛṣṭhau
|
प्रत्यक्षपृष्ठान्
pratyakṣapṛṣṭhān
|
| Instrumental |
प्रत्यक्षपृष्ठेन
pratyakṣapṛṣṭhena
|
प्रत्यक्षपृष्ठाभ्याम्
pratyakṣapṛṣṭhābhyām
|
प्रत्यक्षपृष्ठैः
pratyakṣapṛṣṭhaiḥ
|
| Dative |
प्रत्यक्षपृष्ठाय
pratyakṣapṛṣṭhāya
|
प्रत्यक्षपृष्ठाभ्याम्
pratyakṣapṛṣṭhābhyām
|
प्रत्यक्षपृष्ठेभ्यः
pratyakṣapṛṣṭhebhyaḥ
|
| Ablative |
प्रत्यक्षपृष्ठात्
pratyakṣapṛṣṭhāt
|
प्रत्यक्षपृष्ठाभ्याम्
pratyakṣapṛṣṭhābhyām
|
प्रत्यक्षपृष्ठेभ्यः
pratyakṣapṛṣṭhebhyaḥ
|
| Genitive |
प्रत्यक्षपृष्ठस्य
pratyakṣapṛṣṭhasya
|
प्रत्यक्षपृष्ठयोः
pratyakṣapṛṣṭhayoḥ
|
प्रत्यक्षपृष्ठानाम्
pratyakṣapṛṣṭhānām
|
| Locative |
प्रत्यक्षपृष्ठे
pratyakṣapṛṣṭhe
|
प्रत्यक्षपृष्ठयोः
pratyakṣapṛṣṭhayoḥ
|
प्रत्यक्षपृष्ठेषु
pratyakṣapṛṣṭheṣu
|