Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षपृष्ठ pratyakṣapṛṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षपृष्ठः pratyakṣapṛṣṭhaḥ
प्रत्यक्षपृष्ठौ pratyakṣapṛṣṭhau
प्रत्यक्षपृष्ठाः pratyakṣapṛṣṭhāḥ
Vocative प्रत्यक्षपृष्ठ pratyakṣapṛṣṭha
प्रत्यक्षपृष्ठौ pratyakṣapṛṣṭhau
प्रत्यक्षपृष्ठाः pratyakṣapṛṣṭhāḥ
Accusative प्रत्यक्षपृष्ठम् pratyakṣapṛṣṭham
प्रत्यक्षपृष्ठौ pratyakṣapṛṣṭhau
प्रत्यक्षपृष्ठान् pratyakṣapṛṣṭhān
Instrumental प्रत्यक्षपृष्ठेन pratyakṣapṛṣṭhena
प्रत्यक्षपृष्ठाभ्याम् pratyakṣapṛṣṭhābhyām
प्रत्यक्षपृष्ठैः pratyakṣapṛṣṭhaiḥ
Dative प्रत्यक्षपृष्ठाय pratyakṣapṛṣṭhāya
प्रत्यक्षपृष्ठाभ्याम् pratyakṣapṛṣṭhābhyām
प्रत्यक्षपृष्ठेभ्यः pratyakṣapṛṣṭhebhyaḥ
Ablative प्रत्यक्षपृष्ठात् pratyakṣapṛṣṭhāt
प्रत्यक्षपृष्ठाभ्याम् pratyakṣapṛṣṭhābhyām
प्रत्यक्षपृष्ठेभ्यः pratyakṣapṛṣṭhebhyaḥ
Genitive प्रत्यक्षपृष्ठस्य pratyakṣapṛṣṭhasya
प्रत्यक्षपृष्ठयोः pratyakṣapṛṣṭhayoḥ
प्रत्यक्षपृष्ठानाम् pratyakṣapṛṣṭhānām
Locative प्रत्यक्षपृष्ठे pratyakṣapṛṣṭhe
प्रत्यक्षपृष्ठयोः pratyakṣapṛṣṭhayoḥ
प्रत्यक्षपृष्ठेषु pratyakṣapṛṣṭheṣu