Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षपृष्ठ pratyakṣapṛṣṭha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षपृष्ठः pratyakṣapṛṣṭhaḥ
प्रत्यक्षपृष्ठौ pratyakṣapṛṣṭhau
प्रत्यक्षपृष्ठाः pratyakṣapṛṣṭhāḥ
Vocativo प्रत्यक्षपृष्ठ pratyakṣapṛṣṭha
प्रत्यक्षपृष्ठौ pratyakṣapṛṣṭhau
प्रत्यक्षपृष्ठाः pratyakṣapṛṣṭhāḥ
Acusativo प्रत्यक्षपृष्ठम् pratyakṣapṛṣṭham
प्रत्यक्षपृष्ठौ pratyakṣapṛṣṭhau
प्रत्यक्षपृष्ठान् pratyakṣapṛṣṭhān
Instrumental प्रत्यक्षपृष्ठेन pratyakṣapṛṣṭhena
प्रत्यक्षपृष्ठाभ्याम् pratyakṣapṛṣṭhābhyām
प्रत्यक्षपृष्ठैः pratyakṣapṛṣṭhaiḥ
Dativo प्रत्यक्षपृष्ठाय pratyakṣapṛṣṭhāya
प्रत्यक्षपृष्ठाभ्याम् pratyakṣapṛṣṭhābhyām
प्रत्यक्षपृष्ठेभ्यः pratyakṣapṛṣṭhebhyaḥ
Ablativo प्रत्यक्षपृष्ठात् pratyakṣapṛṣṭhāt
प्रत्यक्षपृष्ठाभ्याम् pratyakṣapṛṣṭhābhyām
प्रत्यक्षपृष्ठेभ्यः pratyakṣapṛṣṭhebhyaḥ
Genitivo प्रत्यक्षपृष्ठस्य pratyakṣapṛṣṭhasya
प्रत्यक्षपृष्ठयोः pratyakṣapṛṣṭhayoḥ
प्रत्यक्षपृष्ठानाम् pratyakṣapṛṣṭhānām
Locativo प्रत्यक्षपृष्ठे pratyakṣapṛṣṭhe
प्रत्यक्षपृष्ठयोः pratyakṣapṛṣṭhayoḥ
प्रत्यक्षपृष्ठेषु pratyakṣapṛṣṭheṣu