| Singular | Dual | Plural |
| Nominative |
प्रत्यक्षप्रमाः
pratyakṣapramāḥ
|
प्रत्यक्षप्रमौ
pratyakṣapramau
|
प्रत्यक्षप्रमाः
pratyakṣapramāḥ
|
| Vocative |
प्रत्यक्षप्रमाः
pratyakṣapramāḥ
|
प्रत्यक्षप्रमौ
pratyakṣapramau
|
प्रत्यक्षप्रमाः
pratyakṣapramāḥ
|
| Accusative |
प्रत्यक्षप्रमाम्
pratyakṣapramām
|
प्रत्यक्षप्रमौ
pratyakṣapramau
|
प्रत्यक्षप्रमः
pratyakṣapramaḥ
|
| Instrumental |
प्रत्यक्षप्रमा
pratyakṣapramā
|
प्रत्यक्षप्रमाभ्याम्
pratyakṣapramābhyām
|
प्रत्यक्षप्रमाभिः
pratyakṣapramābhiḥ
|
| Dative |
प्रत्यक्षप्रमे
pratyakṣaprame
|
प्रत्यक्षप्रमाभ्याम्
pratyakṣapramābhyām
|
प्रत्यक्षप्रमाभ्यः
pratyakṣapramābhyaḥ
|
| Ablative |
प्रत्यक्षप्रमः
pratyakṣapramaḥ
|
प्रत्यक्षप्रमाभ्याम्
pratyakṣapramābhyām
|
प्रत्यक्षप्रमाभ्यः
pratyakṣapramābhyaḥ
|
| Genitive |
प्रत्यक्षप्रमः
pratyakṣapramaḥ
|
प्रत्यक्षप्रमोः
pratyakṣapramoḥ
|
प्रत्यक्षप्रमाम्
pratyakṣapramām
|
| Locative |
प्रत्यक्षप्रमि
pratyakṣaprami
|
प्रत्यक्षप्रमोः
pratyakṣapramoḥ
|
प्रत्यक्षप्रमासु
pratyakṣapramāsu
|