Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षप्रमा pratyakṣapramā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षप्रमाः pratyakṣapramāḥ
प्रत्यक्षप्रमौ pratyakṣapramau
प्रत्यक्षप्रमाः pratyakṣapramāḥ
Vocative प्रत्यक्षप्रमाः pratyakṣapramāḥ
प्रत्यक्षप्रमौ pratyakṣapramau
प्रत्यक्षप्रमाः pratyakṣapramāḥ
Accusative प्रत्यक्षप्रमाम् pratyakṣapramām
प्रत्यक्षप्रमौ pratyakṣapramau
प्रत्यक्षप्रमः pratyakṣapramaḥ
Instrumental प्रत्यक्षप्रमा pratyakṣapramā
प्रत्यक्षप्रमाभ्याम् pratyakṣapramābhyām
प्रत्यक्षप्रमाभिः pratyakṣapramābhiḥ
Dative प्रत्यक्षप्रमे pratyakṣaprame
प्रत्यक्षप्रमाभ्याम् pratyakṣapramābhyām
प्रत्यक्षप्रमाभ्यः pratyakṣapramābhyaḥ
Ablative प्रत्यक्षप्रमः pratyakṣapramaḥ
प्रत्यक्षप्रमाभ्याम् pratyakṣapramābhyām
प्रत्यक्षप्रमाभ्यः pratyakṣapramābhyaḥ
Genitive प्रत्यक्षप्रमः pratyakṣapramaḥ
प्रत्यक्षप्रमोः pratyakṣapramoḥ
प्रत्यक्षप्रमाम् pratyakṣapramām
Locative प्रत्यक्षप्रमि pratyakṣaprami
प्रत्यक्षप्रमोः pratyakṣapramoḥ
प्रत्यक्षप्रमासु pratyakṣapramāsu