| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षप्रमाः
pratyakṣapramāḥ
|
प्रत्यक्षप्रमौ
pratyakṣapramau
|
प्रत्यक्षप्रमाः
pratyakṣapramāḥ
|
Vocativo |
प्रत्यक्षप्रमाः
pratyakṣapramāḥ
|
प्रत्यक्षप्रमौ
pratyakṣapramau
|
प्रत्यक्षप्रमाः
pratyakṣapramāḥ
|
Acusativo |
प्रत्यक्षप्रमाम्
pratyakṣapramām
|
प्रत्यक्षप्रमौ
pratyakṣapramau
|
प्रत्यक्षप्रमः
pratyakṣapramaḥ
|
Instrumental |
प्रत्यक्षप्रमा
pratyakṣapramā
|
प्रत्यक्षप्रमाभ्याम्
pratyakṣapramābhyām
|
प्रत्यक्षप्रमाभिः
pratyakṣapramābhiḥ
|
Dativo |
प्रत्यक्षप्रमे
pratyakṣaprame
|
प्रत्यक्षप्रमाभ्याम्
pratyakṣapramābhyām
|
प्रत्यक्षप्रमाभ्यः
pratyakṣapramābhyaḥ
|
Ablativo |
प्रत्यक्षप्रमः
pratyakṣapramaḥ
|
प्रत्यक्षप्रमाभ्याम्
pratyakṣapramābhyām
|
प्रत्यक्षप्रमाभ्यः
pratyakṣapramābhyaḥ
|
Genitivo |
प्रत्यक्षप्रमः
pratyakṣapramaḥ
|
प्रत्यक्षप्रमोः
pratyakṣapramoḥ
|
प्रत्यक्षप्रमाम्
pratyakṣapramām
|
Locativo |
प्रत्यक्षप्रमि
pratyakṣaprami
|
प्रत्यक्षप्रमोः
pratyakṣapramoḥ
|
प्रत्यक्षप्रमासु
pratyakṣapramāsu
|