| Singular | Dual | Plural |
Nominative |
प्रत्यक्षबन्धुः
pratyakṣabandhuḥ
|
प्रत्यक्षबन्धू
pratyakṣabandhū
|
प्रत्यक्षबन्धवः
pratyakṣabandhavaḥ
|
Vocative |
प्रत्यक्षबन्धो
pratyakṣabandho
|
प्रत्यक्षबन्धू
pratyakṣabandhū
|
प्रत्यक्षबन्धवः
pratyakṣabandhavaḥ
|
Accusative |
प्रत्यक्षबन्धुम्
pratyakṣabandhum
|
प्रत्यक्षबन्धू
pratyakṣabandhū
|
प्रत्यक्षबन्धून्
pratyakṣabandhūn
|
Instrumental |
प्रत्यक्षबन्धुना
pratyakṣabandhunā
|
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām
|
प्रत्यक्षबन्धुभिः
pratyakṣabandhubhiḥ
|
Dative |
प्रत्यक्षबन्धवे
pratyakṣabandhave
|
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām
|
प्रत्यक्षबन्धुभ्यः
pratyakṣabandhubhyaḥ
|
Ablative |
प्रत्यक्षबन्धोः
pratyakṣabandhoḥ
|
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām
|
प्रत्यक्षबन्धुभ्यः
pratyakṣabandhubhyaḥ
|
Genitive |
प्रत्यक्षबन्धोः
pratyakṣabandhoḥ
|
प्रत्यक्षबन्ध्वोः
pratyakṣabandhvoḥ
|
प्रत्यक्षबन्धूनाम्
pratyakṣabandhūnām
|
Locative |
प्रत्यक्षबन्धौ
pratyakṣabandhau
|
प्रत्यक्षबन्ध्वोः
pratyakṣabandhvoḥ
|
प्रत्यक्षबन्धुषु
pratyakṣabandhuṣu
|