Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षबन्धु pratyakṣabandhu, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षबन्धुः pratyakṣabandhuḥ
प्रत्यक्षबन्धू pratyakṣabandhū
प्रत्यक्षबन्धवः pratyakṣabandhavaḥ
Vocativo प्रत्यक्षबन्धो pratyakṣabandho
प्रत्यक्षबन्धू pratyakṣabandhū
प्रत्यक्षबन्धवः pratyakṣabandhavaḥ
Acusativo प्रत्यक्षबन्धुम् pratyakṣabandhum
प्रत्यक्षबन्धू pratyakṣabandhū
प्रत्यक्षबन्धून् pratyakṣabandhūn
Instrumental प्रत्यक्षबन्धुना pratyakṣabandhunā
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभिः pratyakṣabandhubhiḥ
Dativo प्रत्यक्षबन्धवे pratyakṣabandhave
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभ्यः pratyakṣabandhubhyaḥ
Ablativo प्रत्यक्षबन्धोः pratyakṣabandhoḥ
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभ्यः pratyakṣabandhubhyaḥ
Genitivo प्रत्यक्षबन्धोः pratyakṣabandhoḥ
प्रत्यक्षबन्ध्वोः pratyakṣabandhvoḥ
प्रत्यक्षबन्धूनाम् pratyakṣabandhūnām
Locativo प्रत्यक्षबन्धौ pratyakṣabandhau
प्रत्यक्षबन्ध्वोः pratyakṣabandhvoḥ
प्रत्यक्षबन्धुषु pratyakṣabandhuṣu