Sanskrit tools

Sanskrit declension


Declension of प्रत्यक्षबन्धु pratyakṣabandhu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यक्षबन्धु pratyakṣabandhu
प्रत्यक्षबन्धुनी pratyakṣabandhunī
प्रत्यक्षबन्धूनि pratyakṣabandhūni
Vocative प्रत्यक्षबन्धो pratyakṣabandho
प्रत्यक्षबन्धु pratyakṣabandhu
प्रत्यक्षबन्धुनी pratyakṣabandhunī
प्रत्यक्षबन्धूनि pratyakṣabandhūni
Accusative प्रत्यक्षबन्धु pratyakṣabandhu
प्रत्यक्षबन्धुनी pratyakṣabandhunī
प्रत्यक्षबन्धूनि pratyakṣabandhūni
Instrumental प्रत्यक्षबन्धुना pratyakṣabandhunā
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभिः pratyakṣabandhubhiḥ
Dative प्रत्यक्षबन्धुने pratyakṣabandhune
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभ्यः pratyakṣabandhubhyaḥ
Ablative प्रत्यक्षबन्धुनः pratyakṣabandhunaḥ
प्रत्यक्षबन्धुभ्याम् pratyakṣabandhubhyām
प्रत्यक्षबन्धुभ्यः pratyakṣabandhubhyaḥ
Genitive प्रत्यक्षबन्धुनः pratyakṣabandhunaḥ
प्रत्यक्षबन्धुनोः pratyakṣabandhunoḥ
प्रत्यक्षबन्धूनाम् pratyakṣabandhūnām
Locative प्रत्यक्षबन्धुनि pratyakṣabandhuni
प्रत्यक्षबन्धुनोः pratyakṣabandhunoḥ
प्रत्यक्षबन्धुषु pratyakṣabandhuṣu