Singular | Dual | Plural | |
Nominative |
प्रत्यक्षबन्धु
pratyakṣabandhu |
प्रत्यक्षबन्धुनी
pratyakṣabandhunī |
प्रत्यक्षबन्धूनि
pratyakṣabandhūni |
Vocative |
प्रत्यक्षबन्धो
pratyakṣabandho प्रत्यक्षबन्धु pratyakṣabandhu |
प्रत्यक्षबन्धुनी
pratyakṣabandhunī |
प्रत्यक्षबन्धूनि
pratyakṣabandhūni |
Accusative |
प्रत्यक्षबन्धु
pratyakṣabandhu |
प्रत्यक्षबन्धुनी
pratyakṣabandhunī |
प्रत्यक्षबन्धूनि
pratyakṣabandhūni |
Instrumental |
प्रत्यक्षबन्धुना
pratyakṣabandhunā |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभिः
pratyakṣabandhubhiḥ |
Dative |
प्रत्यक्षबन्धुने
pratyakṣabandhune |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभ्यः
pratyakṣabandhubhyaḥ |
Ablative |
प्रत्यक्षबन्धुनः
pratyakṣabandhunaḥ |
प्रत्यक्षबन्धुभ्याम्
pratyakṣabandhubhyām |
प्रत्यक्षबन्धुभ्यः
pratyakṣabandhubhyaḥ |
Genitive |
प्रत्यक्षबन्धुनः
pratyakṣabandhunaḥ |
प्रत्यक्षबन्धुनोः
pratyakṣabandhunoḥ |
प्रत्यक्षबन्धूनाम्
pratyakṣabandhūnām |
Locative |
प्रत्यक्षबन्धुनि
pratyakṣabandhuni |
प्रत्यक्षबन्धुनोः
pratyakṣabandhunoḥ |
प्रत्यक्षबन्धुषु
pratyakṣabandhuṣu |